________________
॥ श्री पौष्टिक महापूजन।।
विधिः
RECECARRIEDEX
५- वेणुदेवेन्द्रपूजनम्
हेमकान्तिर्विशुद्धिवस्त्रस्ताक्षकेतुः प्रधानशस्त्रः ।
शुद्धिचेताः सुदृष्टिरत्नं वेणुदेवः श्रियं करोतु ॥५॥ ॐ नमः श्रीवेणुदेवाय सुवर्णभवनपतीन्द्राय श्रीवेणुदेवेन्द्रः सायुधः सवाहमः इह........। ६- वेणुदारीदेवेन्द्रपूजनम्
तायधारी चामीकरप्रभः, श्वेतवासा विद्रावयन् द्विषः ।
देवभक्तोऽपि विस्फारयन्-,मनो वेणुदारी लक्ष्मीं करोत्वलम् ॥६॥ ॐ नमः श्रीवेणुदारिणे सुवर्णभवनपतीन्द्राय श्रीवेणुदारीन्द्रः सायुधः सवाहनः इह........। ७- हरिकान्तेन्द्र-पूजनम्
रक्तांगरुगू नीलवरेण्यवस्त्रः, सुरेशशस्त्रध्वजराजमानः ।
इह प्रतिष्ठासमये करोतु, समीहितं श्रीहरिकान्तदेवः ॥ ७ ॥ ॐ नमः श्रीहरिकान्ताय विद्युद्भवनपतीन्द्राय श्रीहरिकान्तः सायुधः सवाहनः इह........। ८- हरिसंज्ञेन्द्र-पूजनम्
रक्तप्रभाधाकृतपद्मरागो, वज्रध्वजोत्पादितशकभीतिः ।
FORGEAAAAAP
JainEducat
For Personal & Private Use Only
prary.org