SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ॥ श्री पौष्टिक महापूजन।। विधिः RECECARRIEDEX ५- वेणुदेवेन्द्रपूजनम् हेमकान्तिर्विशुद्धिवस्त्रस्ताक्षकेतुः प्रधानशस्त्रः । शुद्धिचेताः सुदृष्टिरत्नं वेणुदेवः श्रियं करोतु ॥५॥ ॐ नमः श्रीवेणुदेवाय सुवर्णभवनपतीन्द्राय श्रीवेणुदेवेन्द्रः सायुधः सवाहमः इह........। ६- वेणुदारीदेवेन्द्रपूजनम् तायधारी चामीकरप्रभः, श्वेतवासा विद्रावयन् द्विषः । देवभक्तोऽपि विस्फारयन्-,मनो वेणुदारी लक्ष्मीं करोत्वलम् ॥६॥ ॐ नमः श्रीवेणुदारिणे सुवर्णभवनपतीन्द्राय श्रीवेणुदारीन्द्रः सायुधः सवाहनः इह........। ७- हरिकान्तेन्द्र-पूजनम् रक्तांगरुगू नीलवरेण्यवस्त्रः, सुरेशशस्त्रध्वजराजमानः । इह प्रतिष्ठासमये करोतु, समीहितं श्रीहरिकान्तदेवः ॥ ७ ॥ ॐ नमः श्रीहरिकान्ताय विद्युद्भवनपतीन्द्राय श्रीहरिकान्तः सायुधः सवाहनः इह........। ८- हरिसंज्ञेन्द्र-पूजनम् रक्तप्रभाधाकृतपद्मरागो, वज्रध्वजोत्पादितशकभीतिः । FORGEAAAAAP JainEducat For Personal & Private Use Only prary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy