________________
।। श्री पौष्टिक महापूजन ॥ विधिः
354-42-4-
॥११६ ॥
SARASHISHRECASTARISHNA
रम्भादलाभाद तनक्तकश्रीः, सहानुवादो हरिसंज्ञ इन्द्रः॥८॥ ॐ नमः श्रीहरिसंज्ञाय विद्युद्भवनपतीन्द्राय श्रीहरिसंज्ञः सायुधः सवाहनः इह........। ९- अग्निदेवेन्द्रपूजनम्
कुंभध्वजश्चारुतरारुणश्री, सुचंगदेहो हरितान्तरीयः।
भक्त्या विनम्रोऽग्निशिखो महेन्द्रो, दारिद्यमुद्रां श्लथतां करोतु ॥९॥ ॐ नमः श्रीअग्निशिखाय अग्निभवनपतीन्द्राय श्रीअग्निशिखः सायुधः सवाहनः इह........। १०- अग्निमानवेन्द्रपूजनम्
अग्निमानवविभुर्घटध्वजः, पद्मरागसमदेहदीधितिः ।
इन्द्रनीलसमवर्णवस्त्रभो, मंगलानि तनुताजिनार्चने ॥ १० ॥ ॐ नमः श्रीअग्निमानवाय अग्निभवनपतीन्दाय श्रीअग्निमानवः सायुधः सवाहनः इह.......। ११ पुण्यद्वीपभवनपतोन्द्र पूजनम्
विद्रुमद्रुमजपल्लवकान्तिः क्षेमपुष्पसमचीरपरीतः ।
सिंहलाञ्छनधरः कृतपुण्योऽगण्यसद्गुणगणोऽस्तु स पुण्यः ॥११॥ ॐनमः श्री पुण्याय द्वीपभवनपतीन्द्राय श्री पुण्य........।
--4-4-
- ----E4-х 4
Jain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org