SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ॥श्री पौष्टिक महापूजन।। विधिः ॥१४॥ BHASHATSAHARSAUGREEG ॐ नमः श्रीचमराय असुरभवनपतीन्द्र य श्रीचमरेन्दः सायुधः सवाहनः सपरिच्छदः अंगरक्षक-सामानिकप स्त्रिंशल्लोकपालानीक-प्रकीर्णकाभियोगिक-कैल्बिषिकयुतः इह पौष्टिकविधानमहापूजनविधिमहोत्सवे......। २- बलीन्द्रपूजनम् पयोदतुल्यदेहरुग् , जपासुमाभवस्त्रभृत् । परिस्फुरच्छिरोमणि-वलिः करोतु मंगलम् ॥२॥ ॐनमः श्री-बलये असुरभवनपतीन्द्राय श्रीवलीन्द्रः सायुधः सवाहनः इह........। ३- धरणेन्द्रपूजनम् स्फटिकोज्ज्वलचारुच्छवि-नीलाम्बरभृत्फणत्रयांकशिराः। नानायुधधारी धरणनागराट्, पातु भव्यजनान् ॥३॥ ॐ नमः श्रीधरणेन्द्राय नागभवनपतीन्द्राय श्रीधरणेन्द्रः सायुधः सवाहनः इह........। ४- भूतानन्देन्द्रपूजनम् काशश्वेतः शौर्योपेतो नीलच्छायो विद्युन्नादः। दृकर्णाचं चिहनं बिभ्रद् भूतानन्दो भूयाद भूत्यै ॥ ४ ॥ ॐ नमः भूतानन्देन्द्राय नागभवनपतीन्द्राय भूतानन्देन्द्रः सायुधः सवाहनः इह.......। BASASASHASHASABHARA ॥११४॥ Jain de S plorary.org For Personal & Private Use Only ion
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy