________________
॥श्री
पौष्टिक महापूजन।। विधिः
॥१४॥
BHASHATSAHARSAUGREEG
ॐ नमः श्रीचमराय असुरभवनपतीन्द्र य श्रीचमरेन्दः सायुधः सवाहनः सपरिच्छदः अंगरक्षक-सामानिकप स्त्रिंशल्लोकपालानीक-प्रकीर्णकाभियोगिक-कैल्बिषिकयुतः इह पौष्टिकविधानमहापूजनविधिमहोत्सवे......। २- बलीन्द्रपूजनम्
पयोदतुल्यदेहरुग् , जपासुमाभवस्त्रभृत् । परिस्फुरच्छिरोमणि-वलिः करोतु मंगलम् ॥२॥ ॐनमः श्री-बलये असुरभवनपतीन्द्राय श्रीवलीन्द्रः सायुधः सवाहनः इह........। ३- धरणेन्द्रपूजनम्
स्फटिकोज्ज्वलचारुच्छवि-नीलाम्बरभृत्फणत्रयांकशिराः।
नानायुधधारी धरणनागराट्, पातु भव्यजनान् ॥३॥ ॐ नमः श्रीधरणेन्द्राय नागभवनपतीन्द्राय श्रीधरणेन्द्रः सायुधः सवाहनः इह........। ४- भूतानन्देन्द्रपूजनम्
काशश्वेतः शौर्योपेतो नीलच्छायो विद्युन्नादः।
दृकर्णाचं चिहनं बिभ्रद् भूतानन्दो भूयाद भूत्यै ॥ ४ ॥ ॐ नमः भूतानन्देन्द्राय नागभवनपतीन्द्राय भूतानन्देन्द्रः सायुधः सवाहनः इह.......।
BASASASHASHASABHARA
॥११४॥
Jain de S
plorary.org
For Personal & Private Use Only
ion