________________
R
॥ श्री
पौष्टिक महापूजन ॥ विधिः
॥११३॥
स्वनामधन्याचार्य-श्रीवर्धमानसूरिकृताचारदिनकरान्तर्गतपौष्टिककीर्तननामपञ्चत्रिशत्तमोदयानुसारेण श्री-पौष्टिकविधानमहापूजनविधिः
अथ पौष्टिकविधिः स चायम् । श्रीयुगादिजिनविम्बं चन्दनचर्चितपीठोपरि संस्थाप्य पूर्ववत्पूजां विधाय तविम्बालाभे पूर्ववत् ऋषभजिनबिम्बं परिकल्प्य बृहत्स्नात्रविधिना पञ्चविंशतिपुष्पाञ्जलीन् प्रक्षिपेत् । ततः प्रतिमाग्रे पश्चपीठानि संस्थाप्य प्रथमपीठे चतुः षष्टिसुरासुरेन्द्र स्थापनं पूजनं च, तद्यथापुष्पाञ्जलि:
ये तीर्थेश्वर जन्मपर्वणि समं देवाप्सरःसंचयः, शंगे मेरुमहीधरस्य मिमिलुः सर्वविदिष्णवः ।
ते वैमानिक-नागलोक-गगनावासाः सुराधीश्वराः, प्रत्यूहप्रतिघातकर्मणि चतुःषष्टिः समायान्विह ॥ १ ॥ इमं श्लोकमुक्त्वा पीठोपरि पुष्पाञ्जलिं कुर्यात् । १- चमरेन्द्र-पूजा
मेघाभो रक्तवसन-*चूडामणिविराजितः । असुराधीश्वरः क्षेमं चमरोऽत्र प्रयच्छतु ॥ १॥
-
5
4
॥११३॥
Jain EducationHEMional
For Personal & Private Use Only
www.jainelibrary.org