SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ R ॥ श्री पौष्टिक महापूजन ॥ विधिः ॥११३॥ स्वनामधन्याचार्य-श्रीवर्धमानसूरिकृताचारदिनकरान्तर्गतपौष्टिककीर्तननामपञ्चत्रिशत्तमोदयानुसारेण श्री-पौष्टिकविधानमहापूजनविधिः अथ पौष्टिकविधिः स चायम् । श्रीयुगादिजिनविम्बं चन्दनचर्चितपीठोपरि संस्थाप्य पूर्ववत्पूजां विधाय तविम्बालाभे पूर्ववत् ऋषभजिनबिम्बं परिकल्प्य बृहत्स्नात्रविधिना पञ्चविंशतिपुष्पाञ्जलीन् प्रक्षिपेत् । ततः प्रतिमाग्रे पश्चपीठानि संस्थाप्य प्रथमपीठे चतुः षष्टिसुरासुरेन्द्र स्थापनं पूजनं च, तद्यथापुष्पाञ्जलि: ये तीर्थेश्वर जन्मपर्वणि समं देवाप्सरःसंचयः, शंगे मेरुमहीधरस्य मिमिलुः सर्वविदिष्णवः । ते वैमानिक-नागलोक-गगनावासाः सुराधीश्वराः, प्रत्यूहप्रतिघातकर्मणि चतुःषष्टिः समायान्विह ॥ १ ॥ इमं श्लोकमुक्त्वा पीठोपरि पुष्पाञ्जलिं कुर्यात् । १- चमरेन्द्र-पूजा मेघाभो रक्तवसन-*चूडामणिविराजितः । असुराधीश्वरः क्षेमं चमरोऽत्र प्रयच्छतु ॥ १॥ - 5 4 ॥११३॥ Jain EducationHEMional For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy