SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ हमहा निविधि ।११२॥ अपराधक्षामणम् कीर्ति श्रियो राज्यपदं सुरत्वं, न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं, त्वदासतां मां नय सर्वदापि ॥१॥ आशातना या किल देवदेव, मया त्वदर्चारचनेऽनुपक्ता । क्षमस्व तं नाथ कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः॥१॥ आज्ञाहीन क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्व कृपया देवाः क्षमन्तु परमेश्वराः ॥१॥ आहानं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वमेव शरणं मम ॥२॥ आशीर्वाद-श्लोकः-- सौभाग्यं भाग्यमय्यं किल विमलकुले संभवश्चापि संपत, लक्ष्मीरारोग्यमंगे सखिसुतदयिताबन्धुवर्गप्रवृद्धिः । सर्वस्तात सारकल्पमजिनचरणेन्दीवरोद्यत्प्रसादात, सौख्यं स्वर्गापवर्गप्रभवमपि जयो रम्यमैश्वर्यमाशु ॥१॥ तृतीयदिने प्रातः करणीयः ॥११२॥ Jain E l emasonal For Personal & Private Use Only MAlainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy