________________
हमहा
निविधि
।११२॥
अपराधक्षामणम् कीर्ति श्रियो राज्यपदं सुरत्वं, न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं, त्वदासतां मां नय सर्वदापि ॥१॥ आशातना या किल देवदेव, मया त्वदर्चारचनेऽनुपक्ता । क्षमस्व तं नाथ कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः॥१॥ आज्ञाहीन क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्व कृपया देवाः क्षमन्तु परमेश्वराः ॥१॥ आहानं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि त्वमेव शरणं मम ॥२॥ आशीर्वाद-श्लोकः-- सौभाग्यं भाग्यमय्यं किल विमलकुले संभवश्चापि संपत, लक्ष्मीरारोग्यमंगे सखिसुतदयिताबन्धुवर्गप्रवृद्धिः । सर्वस्तात सारकल्पमजिनचरणेन्दीवरोद्यत्प्रसादात, सौख्यं स्वर्गापवर्गप्रभवमपि जयो रम्यमैश्वर्यमाशु ॥१॥
तृतीयदिने प्रातः करणीयः
॥११२॥
Jain E
l emasonal
For Personal & Private Use Only
MAlainelibrary.org