SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ A अर्हन्महा पूजनविधिः ॐ स्वधा नमः पितृभ्यः स्वाहा ॥ ॐ नमः पितृभ्यो मधेशेभ्यः पितर इह० शेषं पूर्ववत् ॥ बहुवचनपाठः ॥१०॥ पूर्वाफाल्गुनी प्रति-- ____ॐ ए नमो योनये स्वाहा ।। ॐ नमो योनये पूर्वाफाल्गुनीस्वामिन्यै योनये इह० शेषं पूर्ववत् ॥ एकवचनं ॥ स्त्रीलिंगे सन्निहिता भव २ इति ॥ ११ ॥ उत्तराफाल्गुनी प्रति-- ॐ घृणि २ नमोऽर्यम्णे उत्तराफाल्गुनीस्वामिने स्वाहा ॥ ॐ अर्थमन् इह० शेषं पूर्ववत् ॥ एकवचनम् ॥ १२॥ हस्तं प्रति-- ॐ घृणि २ नमो दिनकराय स्वाहा ॥ ॐ नमो दिनकराय हस्तस्वामिने दिनकर इह० शेषं पूर्ववत् ।। एकव० ॥ १३ ॥ चित्रां प्रति-- ॐ तक्ष २ नमो विश्वकर्मणे स्वाहा ॥ ॐ नमो विश्वकर्मणे चित्रेशाय विश्वकर्मन् इह० शेषं पूर्ववत् ॥ एकव० । १४॥ स्वाति प्रति-- ॐ यः यः नमो वायवे स्वाहा ॥ ॐ नमो वायवे स्वातीशाय वायो इह० शेषं पूर्ववत् ॥ एकव० ॥१५॥ विशाखां प्रति-- ALA द्वितीयदिने प्रातः करणीयः १८ Jain EducaRISAnational For Personal & Private Use Only Relbrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy