________________
A
अर्हन्महा
पूजनविधिः
ॐ स्वधा नमः पितृभ्यः स्वाहा ॥ ॐ नमः पितृभ्यो मधेशेभ्यः पितर इह० शेषं पूर्ववत् ॥ बहुवचनपाठः ॥१०॥ पूर्वाफाल्गुनी प्रति-- ____ॐ ए नमो योनये स्वाहा ।। ॐ नमो योनये पूर्वाफाल्गुनीस्वामिन्यै योनये इह० शेषं पूर्ववत् ॥ एकवचनं ॥ स्त्रीलिंगे सन्निहिता भव २ इति ॥ ११ ॥ उत्तराफाल्गुनी प्रति--
ॐ घृणि २ नमोऽर्यम्णे उत्तराफाल्गुनीस्वामिने स्वाहा ॥ ॐ अर्थमन् इह० शेषं पूर्ववत् ॥ एकवचनम् ॥ १२॥ हस्तं प्रति--
ॐ घृणि २ नमो दिनकराय स्वाहा ॥ ॐ नमो दिनकराय हस्तस्वामिने दिनकर इह० शेषं पूर्ववत् ।। एकव० ॥ १३ ॥ चित्रां प्रति--
ॐ तक्ष २ नमो विश्वकर्मणे स्वाहा ॥ ॐ नमो विश्वकर्मणे चित्रेशाय विश्वकर्मन् इह० शेषं पूर्ववत् ॥ एकव० । १४॥ स्वाति प्रति--
ॐ यः यः नमो वायवे स्वाहा ॥ ॐ नमो वायवे स्वातीशाय वायो इह० शेषं पूर्ववत् ॥ एकव० ॥१५॥ विशाखां प्रति--
ALA
द्वितीयदिने प्रातः करणीयः
१८
Jain EducaRISAnational
For Personal & Private Use Only
Relbrary.org