________________
इन्महानविधिः
११०॥
BOAAAAAAAल
सुवृष्टाः सन्तु जलदाः, सुवाताः सन्तु वायवः ।
सुनिष्पन्नास्तु पृथिवी, सुस्थितोऽस्तु जनोऽखिलः ॥ १ ॥ ॐ तुष्टि,-पुष्टि, ऋद्धि,-वृद्धि, सर्वसमीहितवृद्धिर्भूयात् .
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः ॥ १ ॥ सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत् ॥ २ ॥ जगत्यां सन्ति ये जीवाः स्वस्वकर्मानुसारिणः । ,
ते सर्वे वांछितं स्वं स्वं, प्राप्नुवन्तु सुखं शिवम् ॥ ३ ॥ इति शान्निदंडकं जलधाराभिमन्त्रसहितं त्रिः पठेत् ततः शान्तिकलशजलेन
AfteteosteceseoseSHAHESHARY
तृतीयदिने प्रातः करणीयः
॥ ११०॥
For Personal & Private Use Only
ainelibrary.org