SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अहन्महा पूजन विधिः -% % GURUNGAR यः साम्राज्यपदोन्मुखे भगवति स्वर्गाधिपैर्गुम्फितो. मंत्रित्वं बलनाथतामधिकृति स्वर्णस्य कोशस्य च । बिभ्रद्भिः कुसुमाञ्जलिर्विनिहितो भक्त्या प्रभोः पादयोदुःखौघस्य जलाञ्जलिः स तनुतादालोकनादेव हि ॥ १॥ चेतः समाधातुमतीन्द्रियार्थे पुण्यं विधातुं गणनाव्यतीतम् । निक्षिप्यतेऽर्हत्प्रतिमापदाग्रे, पुष्पाञ्जलिः प्रोद्गतभक्तिभावैः ॥२॥ - इति पुष्पाञ्जलिक्षेपः । पूर्ववृत्तेन ( कर्पूरसिल्हा० ) धृपोत्क्षेपः । शक्रस्तवपाठश्च । ततः पुष्पादिभिः प्रतिमा पूज्यते । ततः स्नातकलशप्रगुणीकरणम् । ततः कलशास्तु मणि-स्वर्ण-रूप्य-ताम्र-मिश्रधातु-मृन्मयाः स्नात्रचतुष्किकोपरि स्थाप्याः। तेषु सर्वजलाशयोदकानि गंगोदकमिश्राणि निवेशयेत् । चंदन-कुंकुम-कर्पूदादिभिः सुगंधद्रव्यैर्वासयेत् . चंदनादिभिः कुसुममालाभिश्च कलशान् पूजयेत् । जल पुष्पाद्यभिमंत्रणमंत्रास्ते पूर्वोक्ता एव । ततः स एकः श्राद्धोऽन्येऽपि च बहवः पूर्वोदितवेषशौचभाजो गन्धानुलिप्तकरा मालाविभूपितकंठा विशिष्टमणिकनकादिविभूषणास्तदभावे च चंदनकुंकुमकृतविभूषणास्तान् कलशान् करे दधति । ततस्ते स्वस्थप्रज्ञानुसारेण जिनजन्माभिषेकांकितस्नात्रस्तोत्राणि सजिनस्तुतिषट्पदानि पठन्ति । तत इमानि वृत्तानि पठेयुः-- प्रथमदिने प्रातः करणीयः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy