________________
अर्हन्महापूजनविधिः ॥ १०५॥
द्घोषयन्ति ततस्तत्कृतानुसारेण वयापि तीर्थकरस्नात्रकरणानन्तरं शान्तिमुद्घोषयामः सर्वे कृतावधानाः सुरासुरनरोग्गाः शृण्वन्तु स्वाहा.
ॐ अहं नमो नमो जय जय पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोर्हन्तो विमलकेवलास्त्रिलोकपूज्या-स्त्रिलोकोद्योतकरा महातिशया महानुभावा महातेजसो महापराक्रमा महानन्दाः.
ॐ ऋषभ-अजित-संभव-अभिनंदन, सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधिशीतल--श्रेयांस--वासुपूज्य-विमल--अनंत-धर्म-शांति-कुंथु---अर--मलि -- मुनिसुव्रतनमि-नेमि-पार्श्व-वर्धमानान्ता जिना अतीतानागतवर्तमानाः पंचदशकर्मभूमिसंभवा विहरमाणाश्च, शाश्वतप्रतिमागता भवनपतिव्यंतरज्योतिष्क-वैमानिक-भवनसंस्थिताः तिर्यग्लोक-नंदीश्वर-रुचकेषुकार-कुंडल-वैताट्या-गजदंत-वक्षस्कार--मेरुकृतनिलया जिनाः सुपूजिताः सुस्थिताः शान्तिकरा भवन्तु स्वाहा.
BARSAAEALRELECHARE
तृतीयदिने प्रातः करणीयः
॥१०॥
For Personal & Private Use Only