________________
अहन्महापूजनविधिः
ॐ नमः सिद्ध योऽशरीरेभ्यो व्यपगतकर्मबन्धनेभ्यश्चिदानन्दमयेभ्योऽनन्तवीर्येभ्यो भगवन्तः सिद्धा इह है शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु० शेषं पूर्ववत् ॥ इति सिद्धपूजाक्रमः ।। तत आचार्यान् प्रति
विश्वस्मिन्नपि विष्टपे दिनकरीभूतं महातेजसा, यैरहेदभिरितेषु तेषु नियत मोहान्धकारं जगत् । जातं तत्र च दीपतामविकलां प्रापुः प्रकाशोद्गमादाचार्याः प्रथयन्तु ते तनुभृतामात्मप्रबोधोदयम् ॥१॥
ॐ नम आचार्येभ्यो विश्वप्रकाशकेभ्यो द्वादशांगगणिपिटकधारिभ्यः पञ्चाचाररतेभ्यो भगवन्त आचार्या इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु० शेषं पूर्ववत् ॥ इत्याचार्यपूजा ॥ तत उपाध्यायान् प्रति
पाषाणतुभ्योऽपि नरो यदीय-प्रसादलेशालभते सपर्याम् । जगद्धितः पाठकसंचयः स कल्याणमालां वितनोत्वभीक्ष्णम् ॥१॥
ॐ नम उपाध्यायेभ्यो निरंतरद्वादशांगपठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यो भगवन्त उपाध्याया इह शान्तिकरना। महोत्सवे आगच्छन्तु० शेषं पूर्ववत् ॥ इत्युपाध्यायपदपूजा ॥ ततः साधून प्रति
संसारनीरधिमवेत्य दुरन्तमेव यैः संयमारव्यवहनं प्रतिपनमाशु ।
ते साधकाः शिवपदस्य जिनाभिषेके साधुवजा विरचयन्तु महाप्रबोधम् ॥१॥ ॐ नमः सर्वसाधुभ्यो मोक्षमार्गसाधकेभ्यः शान्तेभ्योऽष्टादशसहस्रशीलांगधारिभ्यः पञ्चमहाबतनिष्ठितेभ्यः
ASAASARAठक
द्वितीयदिने
प्रातः करणीयः
॥ ५८॥
Jan Edues
For Personat & Private Use Only
Sanelorary.org