SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अहन्महापूजनविधिः ॐ नमः सिद्ध योऽशरीरेभ्यो व्यपगतकर्मबन्धनेभ्यश्चिदानन्दमयेभ्योऽनन्तवीर्येभ्यो भगवन्तः सिद्धा इह है शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु० शेषं पूर्ववत् ॥ इति सिद्धपूजाक्रमः ।। तत आचार्यान् प्रति विश्वस्मिन्नपि विष्टपे दिनकरीभूतं महातेजसा, यैरहेदभिरितेषु तेषु नियत मोहान्धकारं जगत् । जातं तत्र च दीपतामविकलां प्रापुः प्रकाशोद्गमादाचार्याः प्रथयन्तु ते तनुभृतामात्मप्रबोधोदयम् ॥१॥ ॐ नम आचार्येभ्यो विश्वप्रकाशकेभ्यो द्वादशांगगणिपिटकधारिभ्यः पञ्चाचाररतेभ्यो भगवन्त आचार्या इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु० शेषं पूर्ववत् ॥ इत्याचार्यपूजा ॥ तत उपाध्यायान् प्रति पाषाणतुभ्योऽपि नरो यदीय-प्रसादलेशालभते सपर्याम् । जगद्धितः पाठकसंचयः स कल्याणमालां वितनोत्वभीक्ष्णम् ॥१॥ ॐ नम उपाध्यायेभ्यो निरंतरद्वादशांगपठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यो भगवन्त उपाध्याया इह शान्तिकरना। महोत्सवे आगच्छन्तु० शेषं पूर्ववत् ॥ इत्युपाध्यायपदपूजा ॥ ततः साधून प्रति संसारनीरधिमवेत्य दुरन्तमेव यैः संयमारव्यवहनं प्रतिपनमाशु । ते साधकाः शिवपदस्य जिनाभिषेके साधुवजा विरचयन्तु महाप्रबोधम् ॥१॥ ॐ नमः सर्वसाधुभ्यो मोक्षमार्गसाधकेभ्यः शान्तेभ्योऽष्टादशसहस्रशीलांगधारिभ्यः पञ्चमहाबतनिष्ठितेभ्यः ASAASARAठक द्वितीयदिने प्रातः करणीयः ॥ ५८॥ Jan Edues For Personat & Private Use Only Sanelorary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy