________________
रहन्महाजनविधिः
इत्यहंदादिषु पुष्पाञ्जलिक्षेपः ॥ ततोयपाद्यादि प्रगुणीकृत्यार्हतः प्रति
विश्वाग्रस्थितिशालिनः समुदयाः संयुक्तसन्मानसा,- नानारूपविचित्रचित्ररचिताः संत्रासितांतर्द्विषः । सर्वाध्वप्रतिभासनैककुशलाः सनताः सर्वदाः, श्रीमतीर्थकरा भवन्तु भविनां व्यामोहविच्छित्तये ॥१॥
ॐ नमो भगवद्भ्योऽर्डद्भ्यः सुरासुरनरपूजितेभ्यस्त्रिलोकनायकेभ्योऽष्टकर्मनिर्मुक्तेभ्योऽष्टादशदोपरहितेभ्यः ।। चतुत्रिंशदतिशययुक्तभ्यः पञ्चत्रिंशद्वचनगुणसहितेभ्यो भगवन्तोऽर्हन्तः सर्वविदः सर्वगा इह शान्तिकपूजामहोत्सवे । आगच्छन्तु आगच्छन्तु स्वाहा, इदमयं पाद्यं बलिं चरुं गृहणन्तु गृहणन्तु सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु २ स्वाहा, गन्धं गृ० पुष्पं गृ० अक्षतान् गृ० फलानि गृ० मुद्रां गृ० धूपं गृ० दीपं गृ० नैवेद्यं गृ० सर्वोपचारान् गृ० शान्ति कुर्वन्तु २, तुष्टिं कु० पुष्टिं कु० ऋद्धिं कु० वृद्धिं कु० सर्वसमीहितं कुर्वन्तु कुर्वन्तु स्वाहा ।। स्वाहा सर्वत्र योज्यम् । इत्येतैर्मन्त्रैरावानं सन्निहितकरणं जल-गन्ध-पुष्पाक्षत-फल-धूप-दीप-नैवेद्यदानम् , अयपाद्यदानं च ॥
द्वितीयदिने इत्यहत्पूजाक्रमः ॥ ततः सिद्धान् प्रतियदीर्घकालमुनिकाचितबंधबद्ध-मष्टात्मकं विषमचारमभेद्यकर्म ।
करणीयः तत्संनिहत्य परमं पदमापि यैस्ते, सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् ॥ १॥
NिAMA
प्रातः
in Education international
For Personal & Private Use Only
www.jainelibrary.org