SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ॥श्री पौष्टिक महापूजन विधिः ॥११९ ॥ PRASAॐॐॐॐॐ ॐ नमः श्री प्रभञ्जनाय वायुभवनपतीन्द्राय श्री प्रभञ्जन........। १९ श्री घोषदेवेन्द्रपूजनम् - तप्तकलधौतगात्रद्युतिभ्राजितश्चन्द्र-किरणाभवस्वैरदाजितः । वर्द्धमानध्वजः शक्रविभाजितो घोषनामा शिवलोचनभ्राजितः ।.१९॥ ॐनमः श्री घोषाय स्तनितभवनपतीन्द्राय श्रीघोष........। २० श्री महाघोषदेवेन्द्रपूजनम् ज्वलद्वह्नितप्तार्जुनप्रख्यकायः, पशुस्वामिहासातिब्यूतवासाः । शराध्वजालिंगितश्रीविलासो, महाघोषदेवाधिराजः श्रियेऽस्तु ॥२०॥ ॐनमः श्री महाघोषाय स्तनितभवनपतीन्द्राय श्री महाघोष........। २१ श्री कालदेवेन्द्रपूजनम् विलसत्तमालदलजालदीधिति-दिवसादिसूर्यसरन्तरीयकः । धृतपुष्पनीयकलितध्वजोदयो, जयतात् स कालकृतसंज्ञकः प्रभुः ॥२१॥ ॐ नमः श्रीकालाय पिशाचेन्द्राय श्री काल........। हराकर Kil॥ ११९॥ Jain Education international For Personal & Private Use Only
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy