________________
।। श्री पौष्टिक महापूजन ।।
२२ श्री महाकालदेवेन्द्रपूजनम्
गगनतलबलवद्वरिष्ठवर्णः, कपिलतराम्बरवर्धमानशोभः ।
कुसुमयुतकदम्बकेतुधारी, स महाकालसुराधीपोऽदभुतश्रीः ॥२२॥ ॐ नमः श्री महाकालाय पिशाचव्यन्तरेन्द्राय श्री महाकाल........।
विधिः
॥ १२०॥
२३ सुरूपेन्द्रपूजनम्
भुजगश्रेणीयामुनवेणीसमवर्णो, हेमच्छेदारग्वधपुष्पोपमवासाः । .. केतुस्थानस्फूर्जनिगण्डीवरवक्षाः, सर्वैर्मान्यो भूयाद् भूत्यै स सुरूपः ॥२३॥ ॐ नमः श्री सुरूपाय भूतव्यन्तरेन्द्राय श्री सुरूप........।
BREAKERBERISRO
२४ श्री प्रतिरूपेन्द्रपूजनम्
नन्दीश्वरोऽञ्जनगिरीश्वरशूगतेजाः, सच्चम्पकद्रु कुसुमप्रतिरूपवस्वः ।
शेफालिकाविरचितोन्नतभावकेतुः, सेतुर्विपज्जलनिधौ प्रतिरूप इष्टः ॥२४॥ ॐ नमः श्री प्रतिरूपाय भूतव्यन्तरेन्द्राय श्री प्रतिरूप........।
॥१२०॥
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org