________________
श्री
पौष्टिक हापूजनवेधिः ।
सुवर्णकुसुमक्षमारुहविलासिकेतूद्गमो, महापुरुषदेवराइ भवतु सुप्रसन्नोऽधुना ॥ ३२ ॥ ॐ नमः श्रीमहापुरुषाय किंपुरुषव्यन्तरेन्द्राय श्रीमहापुरुष....। ३३ श्रीअहिकायेन्द्र-पूजनम्-- .. अम्भोदश्रेणिमुक्तत्रिदशपतिमणिस्पष्टरूपान्तरीक्ष-छायापायप्रदायिस्वचरणमहसा भूषितारक्तवस्त्रः। नागारख्यक्ष्मारुहोद्यद्ध्वजपटलपरिच्छन्नकाष्ठान्तरालः,कल्याणं वो विदध्यादविकलकलया देवराजोऽहिकायः ॥३३।। ॐ नमः श्रीअहिकायाय महोरगव्यन्तरेन्द्राय श्रीअहिकाय....। ३४ श्री-महाकायपूजनम्--
ईपन्नीलाभदेहोऽस्त शिखरिशिखरासीनपीनप्रभादय-प्रादुर्भूतार्कवर्णप्रकटसमुदयस्तैन्यकद्वस्खलक्ष्मीः । नागद्स्फारधाराधरपथगमनोद्यत्पताकाविनोदः, श्रीवृद्धिं देहभाजां वितरतु सुरराट् श्रीमहाकायनामा॥३४॥
ॐ श्री नमः श्रीमहाकायाय महोरगव्यन्तरेन्द्राय श्रीमहाकाय...। ३५ श्रीगीतरतिपूजनम्--
क्षीरोदसलिलस्नातलक्ष्मीकान्तवर्णविराजितः, संध्याभवस्त्रवितानविस्तृतचेष्टितैरपराजितः । केतुधृततुम्बरुवृक्षलक्षितसर्वदारिपुनिर्जयः, श्रीगीतरते नु कृतोद्यम खंडितोरुविपदभयः ॥ ३५ ॥ ॐ नमः श्रीगीतरतये गंधर्वव्यन्तरेन्द्राय श्रीगीतरते...।
॥ १२३॥
Jain Ed
m
ational
For Personal & Private Use Only
M
inelibrary.org