________________
श्री
ष्टिक
पूजन
प्रः ।
२२ ॥
स्वतौ खट्वांगं दधदविकलं कल्मषहरो, महाभीमः श्रीमान् विदलयतु विघ्नं तनुभृताम् ॥ २८ ॥ ॐ नमः श्रीमहाभीमाय राक्षसव्यन्तरेन्द्राय श्रीमहाभीम ...।
२९ श्री किन्नर - व्यन्तरेन्द्र-पूजनम् -
नामाच्छविमविकलामङ्गसङ्गे दधानो, वासः पीतं परिणतरसालाभमाभासयंश्च । रक्ताशोकं कुवलयनयनापाद संस्पर्श योग्यं, विभ्रत्केतौ प्रभुरभिभवं किंनरो न्यक्करोतु ॥ २९ ॥ ॐ नमः श्रीकिन्नराय किंनरव्यन्तरेन्द्राय श्री किन्नर .... ।
३० किंपुरुषइन्द्र - पूजनम् -
Jain Ed International
रम्येन्दीवरचञ्चरीकविकसद्वर्धिष्णुदेहधुतिः, सज्जाम्बूनदपुष्पवर्णवसनप्रोद्भूतशोभाभरः । रक्ताशोकपिशङ्गितध्वजपटः प्रस्फोटितारिव्रजः, स्वामी किंपुरुषः करोतु करुणां कल्पद्रुकल्पं स्पृशन् ॥३०॥ ॐ नमः श्रीकिंपुरुषाय किन्नरव्यन्तरेन्द्राय किंपुरुष....।
३१ श्री सत्पुरुषेन्द्रपूजनम् -
शरदुद्गतचन्द्रदेहरुक् फलिनीनीलवरेण्यवस्त्रभा । कृतचम्पक भूरुहो ध्वजे, विपदं सत्पुरुषो निहन्तु नः ||३१|| ३२ श्रीमहापुरुषेन्द्रपूजनम् -
शशाङ्कमणिसंकुद्युतिविराजिताङ्गः सदा, तमालदलनिर्मलप्रवरवाससां धारणः ।
For Personal & Private Use Only
।। १२२ ।।
ainelibrary.org