SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्री ष्टिक पूजन प्रः । २२ ॥ स्वतौ खट्वांगं दधदविकलं कल्मषहरो, महाभीमः श्रीमान् विदलयतु विघ्नं तनुभृताम् ॥ २८ ॥ ॐ नमः श्रीमहाभीमाय राक्षसव्यन्तरेन्द्राय श्रीमहाभीम ...। २९ श्री किन्नर - व्यन्तरेन्द्र-पूजनम् - नामाच्छविमविकलामङ्गसङ्गे दधानो, वासः पीतं परिणतरसालाभमाभासयंश्च । रक्ताशोकं कुवलयनयनापाद संस्पर्श योग्यं, विभ्रत्केतौ प्रभुरभिभवं किंनरो न्यक्करोतु ॥ २९ ॥ ॐ नमः श्रीकिन्नराय किंनरव्यन्तरेन्द्राय श्री किन्नर .... । ३० किंपुरुषइन्द्र - पूजनम् - Jain Ed International रम्येन्दीवरचञ्चरीकविकसद्वर्धिष्णुदेहधुतिः, सज्जाम्बूनदपुष्पवर्णवसनप्रोद्भूतशोभाभरः । रक्ताशोकपिशङ्गितध्वजपटः प्रस्फोटितारिव्रजः, स्वामी किंपुरुषः करोतु करुणां कल्पद्रुकल्पं स्पृशन् ॥३०॥ ॐ नमः श्रीकिंपुरुषाय किन्नरव्यन्तरेन्द्राय किंपुरुष....। ३१ श्री सत्पुरुषेन्द्रपूजनम् - शरदुद्गतचन्द्रदेहरुक् फलिनीनीलवरेण्यवस्त्रभा । कृतचम्पक भूरुहो ध्वजे, विपदं सत्पुरुषो निहन्तु नः ||३१|| ३२ श्रीमहापुरुषेन्द्रपूजनम् - शशाङ्कमणिसंकुद्युतिविराजिताङ्गः सदा, तमालदलनिर्मलप्रवरवाससां धारणः । For Personal & Private Use Only ।। १२२ ।। ainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy