________________
अहेन्महा[जनविधिः
८ कार्तिकेयसन्तर्पणे-मधूक पुष्पैः सघृतैः प्लक्षसमिद्भिोमः । ९ क्षेत्रपालसन्तर्पणे-तिलपिण्डैर्धत्तरसमिदभिहोमः । १० पुरदैवतसन्तर्पणे-घृत-गुड-क्षौर्यटसमिद्भिोमः । __११ चतुर्णिकायदेवसन्तर्पणे-नानाफलैः पायसेः प्राप्तसमिद्भिर्होमः ।
. [ सर्वत्र होमे मूलमंत्राः । समिधः सर्वत्र प्रादेशप्रमाणाः ]
अग्निस्थापनमन्त्र:- ॐ रं रां री रूं रौं रः नमो अग्नये, नमो बृहद्भानवे, नमो अनन्ततेजसे, नमो अनन्तवीर्याय, नमो अनन्तगुणाय, नमो हिरण्यतेजसे, नमो छागवाहनाय, नमो हव्याशनाय, अत्र कुण्डे आगच्छ आगच्छ अवतर अवतर तिष्ठ तिष्ठ स्वाहा ॥ ततो अग्निकुण्डे आदौ कर्पूरं दग्ध्वा आग्नेयकोणतः अग्निं न्यसेत् ॥ ततो वह्नि शमी-पिप्पल-कपित्थ-कुटजबिल्व-आमलकसमिभिः प्रबोध्य अनेन मंत्रेण घृत-मधु-तिल-यव-नानाफलानि जुहुयात् तन्मन्त्रो यथा--
"ॐ अहं ॐ अग्ने प्रसन्नः सावधानो भव, तवायमवसरः, तदाकारयेन्द्रं यमं नैर्ऋति वरुणं वायु कुबे. रमीशानं नागान् ब्रह्माणं लोकपालान् ग्रहांश्चसूर्यशशिकुजसौम्यबृहस्पतिकविशनिराहकेतूनसुरांश्चासुम्नागसुपर्णविधुदग्निद्वीपोदधिदिक्कुमारान् भवनपतीन् पिशाचभूतयक्षराक्षसकिन्नरकिंपुरुषमहोरगगन्धर्वान् व्यन्तरान् चन्द्राकग्रहनक्षत्रतारकान
ACCASACCES
द्वितीयदिने
प्रातः करणीयः
॥ ८४॥
5
Jain Education International
For Persona & Private Use Only
www.jainelibrary.org