SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अहेन्महा[जनविधिः ८ कार्तिकेयसन्तर्पणे-मधूक पुष्पैः सघृतैः प्लक्षसमिद्भिोमः । ९ क्षेत्रपालसन्तर्पणे-तिलपिण्डैर्धत्तरसमिदभिहोमः । १० पुरदैवतसन्तर्पणे-घृत-गुड-क्षौर्यटसमिद्भिोमः । __११ चतुर्णिकायदेवसन्तर्पणे-नानाफलैः पायसेः प्राप्तसमिद्भिर्होमः । . [ सर्वत्र होमे मूलमंत्राः । समिधः सर्वत्र प्रादेशप्रमाणाः ] अग्निस्थापनमन्त्र:- ॐ रं रां री रूं रौं रः नमो अग्नये, नमो बृहद्भानवे, नमो अनन्ततेजसे, नमो अनन्तवीर्याय, नमो अनन्तगुणाय, नमो हिरण्यतेजसे, नमो छागवाहनाय, नमो हव्याशनाय, अत्र कुण्डे आगच्छ आगच्छ अवतर अवतर तिष्ठ तिष्ठ स्वाहा ॥ ततो अग्निकुण्डे आदौ कर्पूरं दग्ध्वा आग्नेयकोणतः अग्निं न्यसेत् ॥ ततो वह्नि शमी-पिप्पल-कपित्थ-कुटजबिल्व-आमलकसमिभिः प्रबोध्य अनेन मंत्रेण घृत-मधु-तिल-यव-नानाफलानि जुहुयात् तन्मन्त्रो यथा-- "ॐ अहं ॐ अग्ने प्रसन्नः सावधानो भव, तवायमवसरः, तदाकारयेन्द्रं यमं नैर्ऋति वरुणं वायु कुबे. रमीशानं नागान् ब्रह्माणं लोकपालान् ग्रहांश्चसूर्यशशिकुजसौम्यबृहस्पतिकविशनिराहकेतूनसुरांश्चासुम्नागसुपर्णविधुदग्निद्वीपोदधिदिक्कुमारान् भवनपतीन् पिशाचभूतयक्षराक्षसकिन्नरकिंपुरुषमहोरगगन्धर्वान् व्यन्तरान् चन्द्राकग्रहनक्षत्रतारकान ACCASACCES द्वितीयदिने प्रातः करणीयः ॥ ८४॥ 5 Jain Education International For Persona & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy