________________
श्री
पौष्टिक महापूजनविधिः।
॥१२९॥
AAAAAAEECRECRUCRECE
५३ श्रीसूर्य-पूजनम्--
सप्ताश्वरथप्रतिष्ठितांग-धृतहरिकेतन इष्टपद्मचक्रः ।
सकलवृषविधानकर्मसाक्षी, दिवसपतिर्दिशतात्तमोविनाशम् ॥ ५३ ॥ ॐ नमः श्रीसूर्याय ज्योतिप्केन्द्राय श्रीपूर्य....। ५४ श्रीचन्द्रपूजनम्--
अमृतमयशरीरविश्वपुष्टिप्रद-कुमुदाकरदत्तबोध नित्यम् ।
परिकरितसमस्तधिष्ण्यचक्रः, शशधर धारय मानसप्रसादम् ।। ५४ ॥ ॐ नमः श्रीचन्द्राय ज्योतिष्केन्द्राय श्रीचन्द्र....। ५५ श्रीसौधर्मेन्द्र पूजनम्--
सम्यक्त्वव्यतिरेकर्जितमहामिथ्यात्वविस्फूर्जितः, पाणिप्रापितवनखंडितमहादैत्यप्रकांड स्थितिः ।
पौलोमीकुचकुंभसंभ्रमधृतध्यानोद्यदक्षावलिः, श्रीशक्रः क्रतुभुक्पतिर्वितनुतादानन्दभूतिं जने ॥५५॥ ॐ नमः श्रीशक्राय सौधर्मकल्पेन्द्राय श्रीशक्र...। ५६ श्री-ईशानेन्द्र-पूजनम्--
ईशानाधिपते ककुद्मदयनश्वेतांगशृलायुधः, श्रीतीर्थकरपादपंकजसदासेबैकपुष्पव्रतः।
ABEANBARSAAS
१२९ ॥
Education
For Personal & Private Use Only
brary.org