SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्री पौष्टिक महापूजनविधिः। ॥१२९॥ AAAAAAEECRECRUCRECE ५३ श्रीसूर्य-पूजनम्-- सप्ताश्वरथप्रतिष्ठितांग-धृतहरिकेतन इष्टपद्मचक्रः । सकलवृषविधानकर्मसाक्षी, दिवसपतिर्दिशतात्तमोविनाशम् ॥ ५३ ॥ ॐ नमः श्रीसूर्याय ज्योतिप्केन्द्राय श्रीपूर्य....। ५४ श्रीचन्द्रपूजनम्-- अमृतमयशरीरविश्वपुष्टिप्रद-कुमुदाकरदत्तबोध नित्यम् । परिकरितसमस्तधिष्ण्यचक्रः, शशधर धारय मानसप्रसादम् ।। ५४ ॥ ॐ नमः श्रीचन्द्राय ज्योतिष्केन्द्राय श्रीचन्द्र....। ५५ श्रीसौधर्मेन्द्र पूजनम्-- सम्यक्त्वव्यतिरेकर्जितमहामिथ्यात्वविस्फूर्जितः, पाणिप्रापितवनखंडितमहादैत्यप्रकांड स्थितिः । पौलोमीकुचकुंभसंभ्रमधृतध्यानोद्यदक्षावलिः, श्रीशक्रः क्रतुभुक्पतिर्वितनुतादानन्दभूतिं जने ॥५५॥ ॐ नमः श्रीशक्राय सौधर्मकल्पेन्द्राय श्रीशक्र...। ५६ श्री-ईशानेन्द्र-पूजनम्-- ईशानाधिपते ककुद्मदयनश्वेतांगशृलायुधः, श्रीतीर्थकरपादपंकजसदासेबैकपुष्पव्रतः। ABEANBARSAAS १२९ ॥ Education For Personal & Private Use Only brary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy