________________
सुधाटीका स्था०५०२०१६ बोधेर प्राप्ति - प्राप्तिकारण निरूपणम्
ટપ
स्थानम् २। तथा-आचार्योपाध्यायानाम् अवर्णम् = ' बालोऽयमित्यादिनिन्दां वदन् जीवो दुर्लभ वोधितासम्पादकं कर्म प्रकरोति, अतस्तेषां चालत्वादि निमित्तीकृत्य अवर्णवादो न कार्यः । न हि पलितशीर्षादिना वृद्धो, यस्तु बुद्धयादिना बुद्धः स एव यथार्थ वृद्धः ।
65
डहरा विजे सुबुद्धो वेया "
छाया - दहरा अपि श्रुतबुद्धयपेताः" इति । इति डहरा=वालकाः तृतीयम् ३ । चातुर्वर्णस्य चत्वारो वर्णाः श्रमणाः श्रमण्यः श्रावकाः श्राविकाश्चेति भेदा यस्मिन् स चतुर्वर्णः, स एव चातुर्वर्णस्तस्य तथाभूतस्य संघस्य = समुदायस्य अवर्णम् = उपकारिता आती है, दानमें नहीं उसमें तो परम्परारूपसेही उपकारिता आती है, इस दानकी अपेक्षा चारित्र मेंही प्रधानता है । इस प्रकार से यह द्वितीय स्थान है, तृतीय स्थान ऐसा है, आचार्य उपाध्यायोंका अवर्णवाद करना यह जीव बाल है, इत्यादि रूपसे निन्दा करनेवाला जीव दुर्लभोधिता सम्पादक कर्मका बन्ध करता है, 'अर्थात् पापका उपा र्जन करता है । इसलिये उनमें बालत्वादिको निमित्त बनाकर उनका अवर्णवाद नहीं करना चाहिये । अर्थात् ये आचार्य याल हैं क्या समझते हैं इत्यादि कथन न करना | चालोंके सफेद हो जाने से ही कोई वृद्ध नहीं माना जाता है - असली में वृद्ध तो वही है, जो बुद्धि आदि गुणोंसे वृद्ध है "डहरावि य जे सुबुद्धोववेद्या" इस प्रकारका यह तृतीय स्थान है, चतुर्थ स्थान इस प्रकार से है-चार वर्णरूपमुनि, आर्थिक, श्रावक और श्राविकारूप संघकी समुदायकी - निन्दा करना यह चातुर्वर्ण संघका अवर्णवाद है, जैसे- "यह संघ कैसा है, जो પ્રાપ્તિ માટે ચ રિત્ર જ સાક્ષાત્ ઉપકારી થઇ પડે છે-દાનમાં સાક્ષાત ઉપકારતાને સદ્ભાવ નથી. તેમાં તે પરમ્પરા રૂપે જ ઉપકારતા આવે છે. તેથી દાન કરતાં ચારિત્ર જ શ્રેયસ્કર છે.
ત્રીજુ` કારણુ——માચાય અથવા ઉપાધ્યાયને પણ દુર્લભ ખેાધિના ઉત્પાદક કના અન્ય કરે છે. તેમને અવવાદ કરવા જોઇએ નહી. વાળ સફેદ થઇ જવાથી જ માણુસ વૃદ્ધ થતા નથી. ખરી રીતે તે જે જ્ઞાન આદિમાં વૃદ્ધિ પામ્યા હાય છે, से? वृद्ध छे उद्धुं यागु छे - " डहरा वि य जे सुद्धोववेया "
અવણુ વાદ કરનાર જીવ આચાર્યને ખાલ કહીને
ચેાથું કારણુ—સાધુ, સાધ્વી, શ્રાવક અને શ્રાવિકા રૂપ ચતુર્વિધ સ*ધની નિન્દા કરવી તે ચાતુર્વાણુ ( ચતુર્વિધ ) સઘના અત્રણ વાઈ છે.
આ સબ્