________________
सुधा टीका स्था०६ सू० ३२ देवसूत्रकथनम्
३६९
ताः पट् संख्यकाः प्रज्ञप्ताः । तद्यथा - कृष्णलेश्या यावत् शुक्ललेश्या । यात्रत्यदात्-नीललेया कापोतलेल्या तेजोलेश्या पद्मलेल्या च ग्राद्याः । तथा पञ्चे न्द्रियतिर्यग्योनिकानां मनुष्याणां च प्रत्येकं कृष्णादि पडलेश्याः । देवानां तु जात्यपेक्षया पड्लेश्या बोध्याः । लेश्या विषये विशेष जिज्ञासुमिरावश्यकमुत्रस्य मत्कृता मुनितोषिणी टोकाऽवलोकनीयेति ॥ सू० ३१ ॥
देवप्रस्तावात् सम्पति देव सूत्राणि प्राह-
मूलम् - सक्क्स्स णं देविंदस्स देवरन्नो सोमस्स महारत्नो छ अग्ग महिलाओ पण्णत्ताओ । सक्कस्स णं देविंदस्स देवरन्नो जमस्स महारनो छ अग्गमहिसीओ पण्णत्ताओ ||सू०३२|| - शक्रस्य खलु देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य प अग्रमहिष्यः प्रज्ञप्ताः । शक्रस्य खलु देवेन्द्रस्य देवराजस्य यमस्य महाराजस्य पड अग्रमहिण्यः प्रज्ञप्ताः ॥ सू० ३२ ॥
छाया--
उसके आकार का परिणाम हो जाता है उसी प्रकार से कृष्णादि द्रव्य के संसर्ग से आत्मा में इसी जाति का जो परिणमन होता है वही लेश्या है । प सूत्र में यावत् पद से " नीललेश्या, कापोतलेल्या, तेजोलेश्या और पाया " इन लेश्याओं का ग्रहण हुआ है । पञ्चेन्द्रियतिर्यश्चों में और मनुष्यों में प्रत्येक को कृष्णादिक ६ लेश्याएँ होती हैं । परन्तु देवों को तो जाति की अपेक्षा से ६ लेश्याएँ होती है । लेश्या के विषय में विशेष जिज्ञासुओं को आवश्यक सूत्र की मुनिमोषिणी टीका जो कि मेरे द्वारा रची गई हैं देखनी चाहिये || मृ० ३१ ॥
--
देव प्रस्ताव को लेकर अब सूत्रकार देव सूत्रों का कथन करते हैंછે. પરન્તુ દેવેશમાં તે જાતિની અપેક્ષાએ ૬ લેશ્યાએ હોય છે એટલે કે અમુક દેવામાં અમુક લેશ્યાઓના અને ખીજા દેવા મા અમુક લેશ્યાઓના સાવ હાય છે. આવશ્યક સૂત્રની સુનિતાષિણી જે ટીકા મારા દ્વારા લખાઇ છે તેમાં લેશ્યાઓના સ્વરૂપનું વિસ્તૃત વિવેચન કરવામાં આવ્યુ છે. તે निज्ञासु पाठ तेवांची सेवु ॥ स्. ३१ ॥
દેવાની લેશ્યાઓને આગલા સૂત્રમાં ઉલ્લેખ થયે છે તે સબંધને અનુલક્ષીને હવે સૂત્રકાર દેવવિષયક સૂત્રનું કથન કરે છે
स- ४७