________________
सुधा टीका स्था०७ सू०१७ कुलकरादिनिरूपणम् पश्चिमाभिमुख्यः कालोदं समुद्रं समर्पयन्ति । शेषं तदेव ।।४॥ एवं पाश्चात्याःऽपि, नवरं पूर्वाभिमुख्यः कालोदं समुद्रं समर्पयन्ति, पश्चिमाभिमुख्यः पुष्करोदं समुद्र समर्पयन्ति । सर्वत्र वर्षाणि वर्षधरपर्वताः नद्यश्च भणितव्याः ॥ स० १६ ॥
टीका-'जंबुद्दीवे दीवे' इत्यादि। व्याख्या निगदसिद्धा । नवरं समर्पयन्ति, समुद्रे मिलन्तीत्यर्थः ।। स० १६ ॥
मनुष्यक्षेत्राधिकारात् सम्पति तत्सम्बन्धित्वेन अतीतायामुत्सपिण्याम् अस्यामबसपिण्यांच जाताना कुलकराणाम्, एतदवसर्पिणी समुत्पन्नकुलकरभार्याणाम्, आगमिष्यन्त्यामुत्सपिण्यां समुपत्स्यमानानां कुलकराणाम्, वृक्षाणां, नीतीनाम्, चक्रवर्ति सम्बन्धिनामेकेन्द्रियपश्चेन्द्रियरत्नान, दुषमासुपमालक्षणस्य च वक्तव्यतां चतुर्भिः सूत्रैराह
मूलम्-जंबुद्दीवे दीवे भारहे वासे तीयाए उस्सप्पिणीए सत्त कुलगराहुत्था, तं जहा-सित्तदामे १ सुदामे २ य सुपासे ३ य सयंपो ४। विमलघोसे ५ सुघोसे ६ य, महाघोले ७ य सत्तमे ॥१॥ जंबुद्दीवे दीवे भारहे वासे इनीसे ओसप्पिणीए सत्त कुलगरा होत्था, तं जहा-पढमित्थविमलवाहण १ चखुभ २ जलमं ३ चउत्थमभिचंदे ४॥ तत्तो य पसेणई ५ पुण, मरुदेवे ६ चेवनाभी ७ य ॥ १॥ एएसिणं सत्तण्हं, . कुलगराणं सत्त मारियाओ हुत्था, तं. जहा-चंदजसा १ चंदकथन पाश्चात्या में भी जानना चाहिये. विशेषता यहां ऐसी हैं-कि जो यहां पूर्वाभिमुखी नदियां हैं, वे कालोदसमुद्र में जाती हैं, और जो पश्चिमामुखी नदियां हैं, वे पुष्करोदसमुद्र में जाती हैं। सर्वत्र वर्ष वर्षधर पर्वत, और नदियां कह लेना चाहिये "समर्पयन्ति" का अर्थ है समुद्र में मिलती हैं ॥ सू० १६ ।। વિષે પણ ગ્રહણ કરવું જોઈએ આ કથનમાં વિશેષતા એટલી જ છે કે અહીં પૂર્વ તરફ વહેતી નદીઓ કાલોદ સમુદ્રમા જઈ મળે છે અને પશ્ચિમ તરફ વહેતી નદીઓ પુષ્કરે સમુદ્રમાં જઈ મળે છે સર્વત્ર વર્ષ ક્ષેત્રો, વર્ષધર ५वत मने नही मार्नु ४थन नये. “ समर्पयन्ति " मा पहन। मथ " समुद्रने भगे छ," मेवा थाय छे. ॥ सू. १६ ॥