Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 736
________________ ७४ स्थानागसूत्रे छाया-सप्तविधी विनयः प्रज्ञप्तः, तद्यथा-ज्ञानविनयः १, दर्शनविनयः २, चारित्रविनयः ३, मनोविनयः ४, वाग्विनयः ५, कायविनयः ६, लोकोपचारविनयः ७ा प्रशस्तमनोविनयः सप्तविधः प्रज्ञप्तः, तद्यथा-अपापकः १, असावद्यः २, अक्रियः ३, निरुपक्लेशः ४, अनास्लवकरः ५, अक्षपिकरः ६, अभूताभिसंक्रमणः ७ अप्रशस्तमनोविनयः सप्तविधः प्रज्ञप्तः, तद्यथा-पापकः १ सावधः २ सक्रियः ३ सोपक्लेशः ४, आस्रवकरः ५, क्षपिकरो ६, भूताभिसंक्रमणः ७। प्रशस्तवाग्विनयः सप्तविधः प्रज्ञप्तः, तद्यथा-अपापकः १, असावधो २, यावत् अभूताभिसंक्रमणः ७) अप्रशस्तवाग्विनयः सप्तविधः प्रज्ञप्ता, तद्यथापापको १ यावद् भूताभिसंक्रमणः । प्रशस्तकायविनयः सप्तविधः प्रज्ञप्तः, तथा-आयुक्तं गमनम् १, आयुक्त स्थानम् २, आयुक्तं निपदनम् ३, आयुक्तं त्ववर्तनम् ४, आयुक्तम् उल्लङ्घनम् ५, आयुक्त प्रलङ्घनम् ६, आयुक्तं सर्वेन्द्रिययोगयोजनता ७) अप्रशस्तकायविनयः सप्तविधः प्रसप्तः, तद्यथा-अनायुक्तंगमनं १ यावत् अनायुक्तं सर्वेन्द्रिययोगयोजनता ॥ ७ ॥ लोकोपचारविनयः सप्तविधः प्रज्ञप्तः, तद्यथा-अभ्यासवत्तित्वं १ परच्छन्दानुवर्तित्वं २, कार्य हेतु: ३, कृतप्रतिकृतिता ४, आत्मगवेपणता ५, देशकालज्ञता ६, सर्वार्थषु चापतिलोमता ७॥ सू० ४६॥ टीका-'सत्तविहे ' इत्यादि विनयः-विनीयते-दूरीफियते आत्मसंलग्नमप्टप्रकारकं कर्म येन स विनयः, स सप्तविधः प्राप्तः, तद्यथा-' ज्ञानविनय' इत्यादि । तत्र-ज्ञानविनयः-ज्ञानम् = प्रोक्त वचन भेदों में कितनेक वचन भेद बिनय के निमित्त भी प्रयोग में लाये जाते हैं इसलिये अब सूत्रकार विनय के भेद दिखाने के लिये सूत्र का कथन करते है-" सत्तविहे धिणए " इत्यादि ॥ टीकार्थ-विनय सात प्रकारका कहा गया, आत्माके सोय संलग्न आठ प्रकार का कर्म जिसके द्वारा दूर किया जाता है वह विनय है, यह આગલા સૂત્રમાં વચનના જેદે પ્રકટ કરવામાં આવ્યા તેમાંથી કેટલાક વચન દિન વિનયને નિમિત્તે પણ પ્રયોગ થતું હોય છે. તેથી હવે સત્રકાર विनयना नु ४थन रे छ-" सत्तविहे विणए" त्या -(सू ४६) વિનય સાત પ્રકારને કહ્યું છે. આત્માને વળગેલાં આઠ પ્રકારના કર્મોને જેના દ્વારા નાશ કરવામાં આવે છે, તેનું નામ વિનય છે તે વિનયના નીચે પ્રમાણે સાત પ્રકાર કહ્યા છે–

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773