Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 764
________________ ઉઝર स्थानाङ्गो ४ पूर्वभादपा ५ उत्तरभाद्रपदा ६ रेवती ७) अश्विन्यादिकानि सप्त नक्षत्राणि दक्षिणद्वारिकाणि प्राप्तानि, तयथा-अश्विनी १ भरणी २ कृत्तिका ३ रोहिणी ४ मृगशिराः ५ आर्दा ६ पुनर्वच ७' पुष्यादिकानि खल्लु सप्त नक्षत्राणि अपरद्वारिकाणि प्राप्तानि, तद्यधा-पुष्यः १ अश्लेषा २ मघा ३ पूर्वाफाल्गुनी ४ उत्तरा फालानी ५ हस्तः ६ चित्रा ७) स्वात्यादिकानि खलु सप्त नक्षत्राणि उत्तरद्वारिकाणि प्रज्ञप्तानि, तद्यथा-स्वातिः १ विशाखा २ अनुराधा ३ ज्येष्ठा १ मूसं ५ पूर्वापाढा ६ उत्तराषाढा ७॥ सू० ५० ॥ टीका--' महाणखत्ते' इत्यादि-- व्याख्या स्पष्टा । नवर-पूर्वद्वारिकाणि-पूर्व च तट्टारं पूर्वद्वार, तदस्ति येपा तानि तथोक्तानि । पूर्वस्यां दिशि येषु सत्सु गच्छतः शुभं भवतीति । एवं दक्षिणद्वारिकाणि अपरद्वारिकाणि-पश्चिमद्वारिकाणि च बोध्यानि । अन्न पञ्च पूर्वभाद्रपदा ५, उत्तर भाद्रपदा ६ और रेवती ७, अश्विनी आदि सात नक्षत्र दक्षिण द्वारिक कहे गये हैं, वे इस प्रकार से हैं-अश्विनी १ भरणी २ कृत्तिका ३ रोहिणी ४ मृगशिरा ५, आ६ और पुनर्वसु ७, पुष्यादिक लात नक्षत्र अपर (पश्चिम ) छारिक कहे गये-जैसेपुष्य १, आश्लेषा २ मघा ३ पूर्वाफाल्गुनी ४ उतराफाल्गुनी ५ हस्न ६ और चित्रा ७. स्वात्यादिक सात नक्षत्र उत्तर हारिक कहे गये हैंजैसे-स्वाति १, विशाखा २, अनुराधा ३, ज्येष्ठा ४ मूल ५ पूर्वापाडा ६.और उत्तराषाढा ७, पूर्व-पूर्व दिशा-रूप द्वार हैं जिनका वे पूर्वदा. रिक है । जब ये अभिजित् आदि सात नक्षत्र पूर्व दिशा में होते हैं तब उस समय में जाने वाले को लाभ की प्राप्ति होती है, इसी प्रकार नायना सात नक्षत्राने क्षि दा४ि ४६ छ– (१) मधिनी, (२) मा (3) त्तिा , (४) gol, (५) भृगशीष, (६) माद्री, मने (७) धुन सु. नायना सात नक्षत्राने पश्चिम २४ ह्या ,-(१) पुष्य, (२) येषा, (3) मधा, (४) पूर्वा गुनी, (५) उत्त। शगुनी, (6) सस्त गने (७) चित्रा. नया सात नक्षत्राने उत्तर र ४ा छ-(१) साति, (२) विशामा, (3) अनुराधा, (४) ज्येष्ठ , (५) भूत्र, (६) पूर्वाषाढा आने (७) उत्तराषाढा. પૂર્વ દિશા રૂપ જેમનું દ્વાર છે, એવાં નક્ષત્રને પૂર્વ દ્વારિક કહે છે જ્યારે આ અભિજિત આદિ સાત નક્ષત્ર પૂર્વ દિશામાં હોય છે, ત્યારે જનારને લાભની પ્રાપ્તિ થાય છે. એ જ પ્રમાણે દક્ષિણ દ્વારિક, પશ્ચિમ દ્વારિક અને ઉત્તર દ્વારિક નક્ષત્રોના વિષે પણ સમજવું

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773