________________
७४६
स्थानाङ्गसूत्रे देवाधिकारात्सम्पति देवनिवास भूतान् कूटान प्ररूपयति
मूलम् ---जंबुद्दीवे दीवे सोमणसे वक्खारपब्धए सत्त कूडा पण्णत्ता, तं जहा-सिद्धे १ सोमणले २ तह बोद्धव्वे मंगलावईकूडे ३। देवकुरु-४ विमल ५ कंधण ६ विसिटकूडे ८ य बोद्धव्वे ॥१॥ जंबुद्दीवे दीवे गंधमायणे बक्खारपचए सत्तकूडा पण्णत्ता, तं जहा--सिद्धे य गंधमायण, बोद्धन्वे गंधिलावईकूडे । उत्तरकुरू फलिहे,लोहियक्ख आणंदणे घेव ।१॥सू०५१। ___ छाया-जम्बूद्वीपे द्वीपे सौमनसे वक्षस्कार पर्वते सप्त कूटानि प्रज्ञप्तानि, तघषा-सिद्धं सौमनसं तथा बोद्धव्यं मङ्गलावतीकूटम् । देवकुरु विमलं काञ्चनं विशिष्टकूटं च वोद्धव्यम् ॥ १ ॥ जम्बूद्वीपे द्वीपे गन्धमादने वक्षस्कारपर्वते सप्त कूटानि प्रज्ञप्तानि, तद्यथा-सिद्धं च गन्धमादनं बोद्धव्यं गन्धिलावतीकूटम् । उत्तर गुरु स्फाटिकं लोहिताक्षम् आनन्दन चैत्र ॥ १ ॥ सू० ५१ ॥
टीका-'जंबुद्दीवे दीवे ' इत्यादिजम्बूद्वीपाभिधद्वीपस्थे देवकुरूणामपेक्षया पूर्व दिग्वर्तिनि सौमनसे गजदन्ता
अर्थात् कृत्तिकादि सात सात नक्षत्र क्रमसे पूर्णादि चारो दिशाऑमें लिखकर आग्नेय कोणते वायव्य कोण तक रेखा खींच देनी उसे परिघदण्ड समझ कर अपने अपने भागवाले १४, १४ नक्षत्रोंमें उसी एसीभागमें फिरना दण्डको लांघकर कभीभीयाना नहीं करना सूत्र५०॥
देवाधिकारको लेकर अब सूत्रकार देव निवासभूत कूटोंकी प्रह पणा करते-जंमुहीये दीये सोमणसे बक्खारपम्वए-इत्यादि सू०५१॥
जम्बूद्वीप नामके दीपमें स्थित देवकुरूओं की अपेक्षा पूर्व दिग्वर्ती
કૃતિકાદિ સાત સાત નક્ષત્ર અનુક્રમે ચારે દિશાઓમાં લખવા જોઈએ. ત્યારબાદ અનિકોણથી વાયવ્ય કેણુ સુધી એક રેખા દોરવી તે રેખાને પરિધદંડ સમજ. આ પરિઘદંડથી આકૃતિના બે ભાગ પડી જાય છે. તે દરેક - ભાગમાં ૧૪–૧૪ નક્ષત્ર છે. આ ૧૪ નક્ષત્રવાળા ભાગમાં ફરવામાં વાંધો નથી પણ પરિઘદંડને ઓળંગીને કદી પણ મુસાફરી કરવી નહી. છે સૂ. ૫૦ |
1 દેવાધિકારની પ્રરૂપણ ચાલી રહી છે, તેથી હવે સૂત્રકાર વનિવાસ–બૂત जोनी प्र३५या ४२ - 'जंबुरीवे हीवे सोमणसे वक्वारपव्वए" त्याहि-(२.५१)
જબૂદ્વીપ નામને દ્વિપમાં આવેલા દેવકુઓની અપેક્ષાએ પૂર્વ દિશાના