Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 767
________________ ७४५ सुधा रोका स्था ७ खू०५० ज्योतिपकदेवनिरूपणम् पूर्वायामौदीच्या-मातीच्यां (पश्चिमायाँ) दक्षिणाभिधानायाम् । यास्यां (दाक्षिणस्यां) तु भवति मध्यमप्रपरस्यां (पश्चिमायां) यातुराशायाम्॥३॥ येऽतीत्य यान्ति प्रदाः परिघाख्यामनिलदहनदिग्रेखाम् । निपतन्ति तेऽचिदपि दुर्व्यसने निष्फलारम्भाः ॥ ४ ॥” इति ।मु०५१॥. अब मध्यम फलके प्रकार कहते हैं, (पूर्वमृक्षसप्तकं) पूर्व दिशामें, जो सात नक्षत्र कहे गये हैं वे नक्षत्र ( उदीच्यां मध्यमम् ) उत्तर दिशा... की यात्रामें अध्यम हैं । इसी प्रकार (पूर्वायामौदीच्या) उत्तर दिशावाले नक्षत्रों में पूर्व तरफ जाना मध्यम है। तथा दक्षिण दिशाबाले. नक्षत्र पश्चिम दिशाके लिए, और पश्चिम दिशाबाले. नक्षत्र दक्षिण दिशाके लिये मध्यन होने हैं ( येऽतीत्य यान्ति मूढा .. परिघाख्याम्अनिलदहनदिने खां ) जो सूर्ख वायव्यकोणसे आग्नेयकोण तक गई हुई . परिघ नामकी रेखाको लांघकर यात्रा करते हैं वे ( अधिरादपि) शीघ्र ही दुर्व्यसन ( कष्ट ) में पड़ते हैं और जिस कार्यके लिए जाते हैं उनको उस कार्यमें निष्फलता मिलती है । स्पष्टताके लिये टीका' में दियो हुआ चक्र देखिए'इसका सारांश संस्कृतश्लोक ऐसा है पूर्वादिषु चतुर्दिक्षु सप्तसतानलक्षतः । । वायव्याऽग्नेय दिक संस्थं परिघ नैव लहूधयेत् ।। सामना नक्षत्रामा २॥ मनुष्यानी (गमने ) यात्रामा शुभसनी प्राति थाय । छ. ७३ मध्यम इयाना । वाम मावे छे-(पूर्वमृक्षसप्तक )(१) पूर्वहमारे सात नक्षत्र ४i छ, तमा (उदीच्या मध्यमम् :) त्तर हशानी यात्रामा मध्यम छ । प्रमाणे (पूर्वायामौदीच्यां) (२) उत्तर. शिवाय, નક્ષત્રમાં પૂર્વ તરફનું ગમન મધ્યમ ફળદાયી છે (૩) દક્ષિણ દિશાનાં નક્ષત્ર પશ્ચિમ દિશા માટે અને પશ્ચિમ દિશાનાં નક્ષત્રો દક્ષિણ માટે મધ્યમ છે (જે ऽनीत्ययान्ति मूढा ....परिघाख्याम् -अनिलदहनदिओखां) २' भूम पायव्य કેણમાથી અગ્નિકોણ સુધી રેલી પરિઘ નામની રેખાને ઓળંગીને મુસાફરી ४२ छ, तग। (अचिरादपि ) तुरत 'भुश्दीमा मावी ५ छ त र કાર્યને માટે જતાં હોય છે તે કાર્યમાં નિષ્ફળતા જ પ્રાપ્ત કરે છે આ કથનની સ્પષ્ટતાને માટે સંસ્કૃત ટીકામાં આકૃતિ આંપવામાં આવી છે– ? આ આકૃતિને ભાવાર્થ બતાવતે સંસ્કૃત શ્લેક આ પ્રમાણે છે – " पूर्वादिपु चतुर्दिक्षु सप्तसप्तानलतिः । वायव्याग्नेय दिक् संस्थ परिघं नैवलधयेत् " स्था०-९४

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773