Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 765
________________ सुधा टीका स्था७ सू०५० ज्योतिष्कवनिरूपणम् मतानि सन्ति । तदुस्तम्--" तत्थ खलु इमाओ पंच पडिवत्तीभो पण्णत्ताओ। -तत्थेगे एवमाहस-कत्तियाइया सत्त णवत्ता पुन्मदारिया पण्णत्ता ११ एगे पुण एवमा-महादिया सत्त णक्खचा पुबदारिया पण्णत्ता २१ एगे 'पुण एवमाइंसु-धनिष्ठाइया सत्त णक्खत्ता पुब्बदारिया पण्णत्ता ३। एगे पुण एवमाहंस-अस्सिणाइया मच नक्खत्ता पुन्यदारिया पण्णत्ता ४। एगे पुण एक्माहंसुभरणीआइया सत्तणखता पुबदारिया पण्णत्ता ५। वयं पुण एवं वयामो-अभिइयाइयाणं सत्त णवत्ता पुन्यदारिया पण्णत्ता ६॥" ___छाया-तत्र खल्लु इमाः पञ्च प्रतिपत्तयः प्रज्ञप्ताः । तत्रैके पुनरेवमाहुःकृत्तिकादिकानि सप्त नक्षत्राणि पूर्वद्वारिकाणि प्रज्ञप्तानि १। एके पुनरेवमाहुःमयादिकानि सप्त नक्षत्राणि पूर्वद्वारिकाणि प्रज्ञप्तानि । एके पुनरेवमाहुः-धनिष्ठादिकानि सप्त नक्षत्राणि पूर्वद्वारिकाणि प्रज्ञप्तानि ३। एके पुनरेवमाहुः-अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारिकाणि प्रज्ञप्तानि ४। एके पुनरेवमाहु.-भरण्यादिकानि सप्त नक्षत्राणि पूर्वद्वारिकाणि प्राप्तानि ५। वयं पुनरेवे वदामः-अभिनिदादिकानि सम नक्षत्राणि पूर्वद्वारिकाणि प्रज्ञप्तानि ६ ॥ इति । से दक्षिण हारिक, अपर छारिक-पथिम द्वारिक-और उत्तर द्वारिक नक्षत्रों के सम्बन्ध भी जानना चाहिये यहाँ पांच मत हैं-कहा भी है "खलु इमामो पंच पजियसीओ पण्णत्ताओ" इत्यादि । कोई एक ऐसा कहते हैं-कृतिका आदि सात नक्षत्र पूर्ववारिक कहे गये है ? कोई एक ऐसा कहते हैं-मधा आदिक सात नक्षत्र पूर्व द्वारिक गये हैं २ कितनेक ऐसा कहते हैं-धनिष्ठा आदि सात नक्षत्र पूर्व दारिक है ३ कितनेक ऐसा कहते हैं-अश्विनी आदि सात नक्षत्र पूर्वछारिक है। कितने ऐसा जाहते है-भरणी आदि सात नक्षत्र पूर्वछारिक कहे गये हैं। परन्तु हम ऐसा कहते हैं कि अभिजित् आदि सात नक्षत्र पूर्वछारिक है, આ નક્ષત્રના વિષયમાં જુદા જુદા પાંચ મત પ્રચલિત છે. કશું પણ છે -" तत्थ खलु इमाधो पंच परिवत्तीओ पण्णत्ताओ" त्याहि मान्यता પ્રમાણે કૃત્તિકા આદિ સાત નક્ષત્રને પૂર્વદ્વારિક કહ્યા છે બીજી માન્યતા પ્રમાણે મઘા આદિ સાત નક્ષત્રોને પૂર્વદ્વારિક કહ્યા છે. ત્રીજી માન્યતા પ્રમાણે ધનિષ્ઠા આદિ સાત નક્ષત્રોને પૂર્વારિક કહ્યા છે એથી માન્યતા પ્રમાણે અશ્વિની આદિ સાત નક્ષત્રોને પૂર્વ દ્વારિક કહ્યા છે. પાંચમી માન્યતા પ્રમાણે ભરઠ્ઠી આદિ સાત નક્ષત્રેને પૂર્વદ્વારિક કહ્યા છે.

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773