________________
सुधा टीका स्था० ७ ० ५० ज्योतिष्क देव निरूपणम्
१
अनन्तरं सातालातानुभावौ प्ररूपितौ । सातासातवन्तथ देवा इति तद्विशेपान् ज्योतिष्कान् प्ररूपयति
-
मूलम् - महाणक्खत्ते सत्ततारे पण्णत्ते । अभिईयावइया सत्त नत्रखत्ता पुग्दारिया पण्णत्ता, तं जहा - अभिई १ सवणो २ घणिट्टा ३ सयभितया ४ पुव्वासदवया ५ उत्तराभद्दवया ६ रेवई | अस्तिणियाइया पो सत्त णक्खत्ता दाहिणदारिया पपगता, तं जहा - अस्लिणी १ भरणी २ कित्तिया ३ रोहिणी ४ मिगसिरे ५ अद्दा ६ पुणन्वसू । पुरुसाइया णं सत्त णक्खत्ता अवरदारिया पण्णत्ता, तं जहा - पुस्सो १ असिलेसा २ मघा ३ पुत्राग्गुणी ४ उत्तराफग्गुणी ५ हत्थो ६ चित्ता ७। साइयाइया णं सत णक्खत्ता उत्तरदारिया पण्णत्ता, तं जहा - साई १ विसाहा २ अणुराहा ३ जेट्टा ४ मूलो ५ पुव्वासाठा ६ उत्तरासाठा ७ || सू० ५० ॥
छाया--मर्यानक्षत्रं सप्ततारं प्रज्ञप्तम् | अभिजिदादिकानि सप्त नक्षत्राणि पूर्वद्वारिकाणि प्रज्ञवानि, तद्यथा - अभिजित् १, श्रवणः २ धनिष्ठा ३ शतभिषक् साता और अहातावाले देव होते हैं, अतः अब सूत्रकार उन देवों के बीच में से ज्योनिष्क देशों की प्ररूपणा करते हैं-
St महा णक्खन्ते सत्ततारे पण्णत्ते इत्यादि || सूत्र ५० ।।
सूत्रार्थ - मघा नक्षत्र सान तारों वाला कहा गया है, अभिजित् आदि सात नक्षत्र पूर्व द्वारिक कहे गये हैं, वे अभिजित् आदि सात नक्षत्र इस प्रकार से हैं - अभिजित् १ श्रवण २ धनिष्ठा ३ शतभिषक ४ સાતા અને અસાતાવાળા દેવા હાય છે, તેથી હવે સૂત્રકાર તે દેવાના એક પ્રકાર રૂપ જે જ્યાતિષ્કદેવે છે, તેમની પ્રરૂપણા કરે છે—
" माणक्खत्ते सत्तत्तारे पण्णत्ते ' धत्याहि - ( सू २०)
સૂત્રા-મઘા નક્ષત્ર સાત તારાવાળું છે અભિજિત આદિ સાત નક્ષત્રને પૂર્વ द्वोरिङ ४ह्या छे. ते सात नक्षत्रानां नाम नीचे प्रमाणे छे- (१) अभिनित, (२) श्रवण, (3) धनिष्ठा, (४) शतभिषा, (५) पूर्व भाद्रपदा, (६) उत्तर भाद्रया, (७) रेवती.