Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 771
________________ • ८४९ + सुधा टीका स्था०७ सू०५३ द्वन्द्रियजीवनिरूपणम् छाया--द्वीन्द्रियाणां सप्त जातिकुलकोटि योनि प्रमुख शतसहस्राणि प्रज्ञ. तानि ॥ सु० ५२ ॥ टीका--' वेइदियाणं ' इत्यादि-- द्वीन्द्रियाणां जीवानां सप्त संख्यकानि जाति योनिप्रमुखकुलकोटिशतसह स्राणि-जातौ-द्वीन्द्रियजातो या योनिप्रमुखाः द्विलक्षसंख्यकद्वीन्द्रियोत्पत्तिस्थानद्वाररूपाः, कुल कोटयस्तासां शतसहस्राणि लक्षाणि प्रज्ञप्तानि-मरूपितानि । अयं भावः-द्वीन्द्रिय नातौ .या योनपा द्विलक्षसंख्यकानि उत्पत्तिस्थानानि तत्म. भया याः कुलकोटयस्ताः सप्तलक्षसंख्यका वोध्या इति । एकस्यामपि योनौ अनेककुलानि संभवन्ति, यथा-गोमयरूपायामेकस्यां योनौ विचित्राकाराः कृपा. -दय उत्पद्यन्ते । अतः सप्तलक्षसंख्यकाः कुलकोटयो भवन्तीति । 'जोणिपमुह ' इति विशेपणस्य परनिपातः प्राकृतत्वादिति ॥ स० ५२ ॥ द्वीन्द्रियाश्च कर्मपुद्गलचयादिसत्त्वे एव भवतीति चयादीनाह-- . मूलम्--जीवा णं सत्तहाणनिव्वत्तिए पोरगले पावकम्मत्ताए चिणिंसु वा चिणति वा चिणिस्संति वा, तं जहा--नेरइयनिवत्तिए जाव देवनिवत्तिए । एवं चिणजाव निजरा चेव । कूटस्थित पुष्करिणीके जलमें द्वीन्द्रिय भी होते हैं, अतः अब सूत्रकार दीन्द्रिय सूत्रका कथन करते हैंटीकार्थ- वेइंदियाणं सत्त जाइ कुलकोडि जोणी' इत्यादि । सूत्र५२ ॥ टीकार्थ-दो इन्द्रिय जीवोंकी जो दो लाख योनियां कही गई हैं, उनसे १ उत्पन्न हुई कुलकोटियां उनकी सात लाख कही गई हैं। क्योंकि एकही __ योनिमें अनेक कुल होते हैं । जैसे गोमयरूप(गोयर)एकही योनिमें उत्पत्ति स्थान में विचित्र ओकारवाले कृमि आदि उत्पन्न हो जाते हैं। इसलिये दो इन्द्रिय जीवोंकी योनियों में कुलकोटि सात लाख कही गई हैं।सूत्र ५२ “वेइंदियाणं सत्त जाइ कुल कोडिजोणी" त्याह-(सू ५२) • ટીકાથ-દ્વીન્દ્રિય જીવની જે બે લાખ ચોનીએ કહી છે, તેમાંથી ઉત્પન્ન થયેલી ' તેમની કુલ-કેટિઓ સાત લાખ કહી છે, કારણ કે એક જ નીમાં અનેક કુલ હોય છે જેમ કે ગે મય રૂપ એક જ યોનીમાં-ઉત્પત્તિ સ્થાનમાં-વિચિત્ર આકારવાળા કૃમિ આદિ ઉત્પન્ન થઈ જાય છે તેથી શ્રીન્દ્રિયની નીઓમાં 'કુવકેટિ સાત લાખ કહી છે. સૂ પર છે

Loading...

Page Navigation
1 ... 769 770 771 772 773