Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 758
________________ - - स्थानासूरे छाया-श्रमणस्य खलु भगवतो महावीरस्य तीर्थे सप्त प्रवचननिवार प्राप्ताः, तद्यथा-बहुरताः १, जीवप्रदेशिकाः २, अबक्ताव्यिकाः ३, सामुन्छे. दिकाः ४, द्वेक्रियाः ५, रागिकाः ६ अवद्धिकाः ७ एतेषां खलु सप्तानां पवचननिहवानां सप्त धर्माचार्याः प्रज्ञप्ताः, तद्यथा-जमालिः १, तिष्यगुप्तः २, आघानः ३, अश्वमित्र: ४, गङ्गः ५, पडुलूकः ६, गोष्ठामाहिलः ७ एतेषां खल्लु सप्तानां प्रवचननिहतानां सप्तोत्पत्तिनगराणि प्रज्ञप्तानि, तद्यथा-श्रावस्ती १ ऋपमपुरं २ श्वेविका ३ मिथिला ४ उल्लुकातीरम् ५। पुरिमताल ६ दशपुरं ७ नियोत्पत्तिनगराणि || स्मृ० ४८ ॥ टीका - समणस्म' इत्यादि मच वननिहयाः-प्रवचन-निनोक्तमागमं निह्नवते-अपलपन्ति विपरीततया प्ररू पन्ति येते यथा-आगमस्यापलापाः सप्त प्रज्ञप्ता: कथिताः, तद्यथा-बहु. रना:-रहपु समयेषु वस्तून्पत्तिनतु क्रियाध्यासिते एकस्मिन् समये इति सिद्धान्ते. रता-पता-बहुरताः, बडमिरेव समयैः कार्य निष्पद्यते नत्वेकेन समये नेति निहवजन है अतः अत्र सूत्रकार इनके विषय की वक्तव्यता का कथन करते हैं-" समणस्स णं भगवओ महावीरस्स-इत्यादि । खून ४८ ।। टीक्षार्थ-श्रमण भगवान महावीर के तीर्थ में साल प्रवचन निहव कहे धये हैं-जैसे-बहुरत १ जीव प्रदेशिक २ अवकाव्यिक ३ सामुच्छेदिक ४ है क्रिय ५, त्रैराशिक ६ और अबद्धिक ७, जिनोक्त आगम का जो अपलाप करते हैं-उसकी विपरीत रूपले प्ररूपणा करतेह-ऐसे वे अर्थात आगमापलापी जन निह्नव हैं, इनमें जो ऐसा मानते हैं कि यहुत समयों में ही कार्य निष्पन्न होता है एक समय में नहीं होता है इस तरह से कहने वाले जो जमालिमतानुसारी हैं-वे पहरत है । जीव का પ્રવચનથી બાલ્દા ગણાય છે એવાં પ્રવચનબાહા મનુષ્યમાં નિહાની પ્રરૂપણા ४३ छ-" समणास णं भगव ओ महावीरस्स" त्याह-(सू ४८) ટીકાર્ય-શ્રમણ ભગવાન મહાવીરના તીર્થમાં નીચે પ્રમાણે સાત પ્રવચન કહ્યા -(१) परत (२) पशि४, (3) अव्यति, (४) सामु४ि , (५) કિય, (૬) રાશિક અને (૭) બદ્ધિક, જિનેક્ત આગમન જેઓ અપલા૫ કરે છે તેની વિપરીત રૂપે પ્રપન્ન કરે છે, એવા અગમાપલાપી જીવોને નિ કહે છે. (૧) બહુરત નિવ—જેઓ એવું માને છે કે ઘણા સમયમાં કાર્ય નિષ્પન્ન થાય છે-એક સમયમાં કાર્ય નિષ્પન્ન થતું નથી, આ પ્રકારની માન્યતા ધરાવનારા જમાલિના અનુયાયીઓને બહુરત નિવ કહે છે,

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773