________________
स्थानात सूत्रे
नोऽश्वमित्रानुपायिन इति || ४ || द्वै क्रियाः - एकस्मिन् समये क्रियाद्वयस्यानुभव भवतीतिवादिनो गङ्गाचार्यानुयायिनः ॥ ५ ॥ त्रैराशिका:- त्रयश्च ते राशयचेति त्रिराशयः = जीवाजीवरूपाः तान् अभ्युपगच्छन्ति ये ते त्रैराशिकाः, जीवाजीव नो जीति राशित्रयवादिनः पडलूकापरनाम करो हगुप्तमतानुसारिणः ।। ६ ।। तथा अद्धिकाः स्पृष्टं जीवन कर्म न स्कन्धवन्धनदमित्यवद्धं तदस्ति अभ्युपगम्यत्वेन येषां ते अद्विकाः स्पृष्टकर्मविपाकमरूपका गोष्ठामाहिमवानुसारिणइति ॥ ७ ॥ एषां प्रवचननिष्ठवानां धर्माचार्या जंमाळिप्रभृतयो यथासंख्यमुन्नेयाः । एषां सप्तानां मत्रचननिहानी = प्रत्रचनापलापकानामुसमस्त वस्तु क्षणिक हैं- ऐसा कहने वाले जो हैं वे अश्वमिवानुयायी हैं । द्वैकिय-- एक समय में क्रिया द्वय का अनुभव होता है ऐसा कहने वाले गङ्गाचार्य के अनुयायी है ।
त्रैराशिक -- जीव, अजीव, और नो जीव नो अजीब इस प्रकार से तीन राशियाँ हैं, इन तीन राशियों को जो मानते हैं वे त्रैराशिक हैं । ये त्रैराशिक षडुलूक कि जिसका दूसरा नाम रोहगुप्त है के मतने अनुयायी हैं ।
अवद्विरु-जीव से स्पृष्ट हुआ कर्म स्कन्ध की तरह यद्ध नहीं होता है ऐसी उनकी मान्यता है वे अयद्विक है। ये स्पृष्ट कर्म के विपाक के प्ररूपक होते हैं, और गोष्ठामाहिल के मत के अनुयायी होते हैं, इन प्रवचन निहवों के क्रमशः धर्माचार्य जमालि१, तिष्यगुप्त२, आषाढाचार्य २ अश्वमिश्र ४ ङ्गाचार्य ५, पडुलूक- रोहगुप्त गोष्ठामाहिल ७ हैं । માન્યતા ધરાવનારા અશ્વમિત્રના અનુયાયીઓને સમુચ્છે િનિષવ કહે છે,
(५) दैठिय निद्वव-ये! समयमा मेडियानो अनुभव याय के, भा પ્રકારની માન્યતા ધરાવનારા ગંગાચાર્યના અનુયાયીઓને દ્વષ્ક્રિય નિ કહે છે. (६) त्रैराशिक - छ, अव भने नोव नाममा अारनी ત્રણ રાશિએ છે, એવુ* માનનારા ખર્ડુલૂસનું ખીજુ` નામ રાહગુપ્ત પણ આપવામાં આવ્યું છે.
७३८
અતિક— જીવ વડે પૃષ્ટ થયેલું કમ` કન્ધની જેમ અદ્ધ હાતુ નથી,” આ પ્રકારની જેમની માન્યતા છે તેમને અખદ્ધિક હે છે. તેએ સૃષ્ટ ક્રમના વિપાકના પ્રરૂપકા હોય છે. ગેાષ્ઠામાહિલના અનુયાયીએ આ પ્રકારના મત અરાવે છે.
મા પ્રાતે પ્રવચન નિવાના ધર્માચાર્યાંનાં નામ અનુક્રમે આ પ્રમાણે ४- (१) ४भासि, (२) तिष्यगुप्त, ( 3 ) भाषादायार्य, (४) अश्वमित्र, (4)