Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 739
________________ सुघाटीका स्था० ७ सू० ४६ विनयस्वरूपनिरूपणस् ७६७ विशन्तु भवन्तः ' इति कथनम् ४, आसनातुप्रदानम् = आसनस्य स्थानात् स्थानान्तरं संचारणम् ५, कृतिकर्म द्वादशावर्त्तवन्दनम् ६, अञ्जलिमग्रहः = करसम्पुटीकरणम् ७, आगच्छतोऽनुवजनम् = आगच्छन्तं दर्शनाधिकं दष्ट्वा तत्संमुखे गमनम् ८, स्थितस्य पर्युपासना ९, गच्छतोऽनुत्रजन १० चेति दशविधः शुश्रूषणावि यः इति । अनुचितक्रियाविनिवृत्तिरूपोऽनाशातनाविनयस्तु पञ्चदशविधः, तथाहि " तित्थगर धम्म आयरियत्रायणे थेर कुलगणे संघे । " संभोगिय किरियाए, मइनाणाईण य तत्र ॥ १ ॥ छाया - तीर्थ कर धर्माचार्यवाचके स्थविरकुलगणे संघे । सांभोग क्रियायां मतिज्ञानादीनां च तथैव ॥ १ ॥ इति । अयं सात्रः- तीर्थ करविषयो विनयः १, तत्मरूपितधर्तविषयो विनयः २, लिये आसन बिछा देना और ऐसा कहना कि आप यहां विराजमान हो जावे ४, जय गुरुजन उठ कर चलने लगे तो उनके लिये आसन को एक स्थान से दूसरे स्थान पर ले जाना ५, द्वादश आवर्त्तक पूर्वक वन्दना करना ६, हाथों को जोड़ना ७ आते हुए, गुरुजनों के समक्ष जाना ८-अर्थात् आते हुए दर्शनाधिकको देख कर उनके संमुख जाना, दर्शनाधि के बैठ जाने पर उनकी पर्युपासना करना ९ एवं दर्शनाधिक के चलने पर उनके पीछे २ चलना १०, इस तरह से यह १० प्रकार का शुश्रूषणा विनय हैं अनुचित क्रिया से अलग रहने रूप जो अनाशातना विनय है वह १५ प्रकार का है - जैसे " तिथगरधम्म आयरिय " इत्यादि । કે ८८ तीर्थंकर का विनय १ तीर्थकर प्ररूपित धर्म का विनय २, છે. (૪) ગુરુજનને બેસવાને માટે માદરપૂર્વક આસન બિછાવીને તેમને કહેવું અપ અહી' ખિરાજો.' (૫) જ્યારે ગુરુજન ઊઠીને ચાલવા માંડે ત્યારે તેમને માટે એક સ્થાનેથી ખીજે સ્થાને આસન લઈ જવુ (૬) ખાર આવત્તક पूरे वहा अरवी, (७) भन्ने साथ लेडवा, (८) गुरुन्नने भावतां लेने તેમની સમક્ષ જવુ' એટલે કે દર્શન સપન્ન ગુરુને આવતાં જોઈને તેમની સામે જવું, (૯) દશનાધિક ( સમકિતથી મોટા ) એસી જાય ત્યારે તેમની પ. પાસના કે વી અને (૧૦) દર્શનાધિક જ્યારે ગમન કરે ત્યારે તેમની પાછળ પાછળ ચાલવુડ આ પ્રકારે શુશ્રૂષણા વિનય છે અનુચિત ક્રિયા કરવાથી દૂર રહેવા રૂપ અનાશાતના વનયના નીચે પ્રમાણે ૧૫ પ્રકારના કહ્યા છે "तिस्थ गरम आयरिय " त्याहि (१) तीर्थ रनो विनय, (२) तीर्थ ३२ प्र३षित धर्मनो विनय, (3)

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773