Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 699
________________ - न सुंची टीका स्था७७ २०३१ अतिशय निरूपणम् "आयरिय गिलाणाणं, मइला मइला पुणो य धोवति ।। माहु गुरूण अवयो नावि गिलाणीय इयरेसिं ॥ १ ॥" छाया--आचार्यग्लानानां मलिनानि मलिनानि पुनरपि धान्यन्ते । मा खलु गुरूणामवर्णों नापि ग्लानि च इतरेपाम् ।। १ ।। इति ।। इति षष्ठः ६ तथा-भक्तपानातिशेषः-विशिष्ठतरभक्तपानोपभोगवत्ता। उक्ततं च--" कालभोयणो उ पयमा, परिहाणी जान कोद्रधुम्भज्जी। तत्थ मि तुप्पतरं, जत्य य जे अच्चियं दोसु ॥ १ ॥" छाया--कलमौदनस्तु पयसा परिहानि (परिहान्येत्यर्थः) यावत्कोद्रवोद्भाजी (कोद्रवान्ने) तत्रापि मृदु तुप्पतरं (धृतयुक्त) यत्र च यत् अचित्तं ( प्राप्तं ) द्वयोः (क्षेत्रकालयोः ) ॥ १॥ इति । आचार्योपाध्यायाय विशिष्ट तर मक्तपानदाने चैते गुणाः, तथाहि-- " सुत्तस्थायरीकरणं, विरओ गुरुपूय मेहबहुमाणो । दागवइ सुवुड्डी, बुद्धी वच्चद्धणं चेव ॥ १॥" छाया--स्वार्थस्थिरीकरणं विनयो गुरुपूजा शैक्षबहुमानः । दानपति श्रद्वारद्धि वुद्धिबलवर्द्धनं चैव ॥ १ ॥ इति ॥ सू० ३१ ॥ उपकरणातिशेष-शेष साधुजनोंकी अपेक्षाजो आचार्योपाध्यायमें प्रधान उज्ज्वल वस्त्रादिमत्ता होती है वह उपकरणातिशेष है उक्तं च "आयरियगिलाणाणं" इत्यादि। " भक्तपानानिशेष "-आचार्योपाध्यायका जो इतर साधुजनोंकी अपेक्षा विशिष्टनर भक्तानोपभोग वत्ता होती है, वह भक्तपानाति शेष है-उक्तं च-कल भोयणो उ पयसा' इत्यादि। आचार्योपाध्यायको विशिष्ट भक्तपान के देने में ये गुण हैं-जैसे __" सत्तत्यधिरीकरणं" इत्यादि । सूत्र ३१ ॥ (૬) ઉપકરણતિશેઢ-અન્ય સાધુઓ કરતાં આચાર્યોપાધ્યાય વધારે સારાં ઉજજવલ વસ્ત્રાદિને ઉપયોગ કરતા હોય, તે તેઓ જિનાજ્ઞાન વિરાધક ગણાતા मथा- ४ प है-"आयरिय गिलाणाण त्या" (૭) ભકત પાનાતિશેષ-અન્ય સાધુઓ કરતાં વિશિષ્ટ તર ભક્ત પાનને ઉપભંગ કરવાની પણ આચાર્યોપાધ્યાયને 2 હોય છે. તેમના આ અતિશેષને કારણે અન્ય સાધુઓ કરતાં વિશિષ્ટ પ્રકારના આકારપાનને ઉપભેગ કરનારા याय/५६44 र न परा५५ साता नथी ५ छे-“फल भोयणा ३ पयवा" या माया५.ध्यायने शिष्टत२ माहारा वाममा गुये। छे ." सत्तत्यधिरीकरण" त्याह--॥ सू ३१ ॥

Loading...

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773