Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
सुधा टीका स्था०७ सू०४३ चमरेन्द्रादीनामनीक-तदधिपतिदेवनिरूपणम् ६९७ . यावत् गन्धर्शनीकम् । महाद्रुमः पादातानीकाधिपति यावत् किम्पुरुषो रथानीकाधिपतिः, महारिष्टो नाटयानीकाधिपतिः, गीतयशाः गन्धर्वानीकाधिपतिः । धरणस्य खलु नागकृपारेन्द्रस्य नागकुमारराजस्य सप्त अनीकानि सप्त अनीकाधिपतयः प्रज्ञप्ताः, तद्यथा-पादानानीकं यावद् गन्धर्वानीकम् । रुद्रसेनः पादातानीकाधिपतिवित् आनन्दो रानीकाधिपतिः, नन्दनो नाटयानीकाधिपतिः, तेतली गन्धर्वानीकाधिपतिः । भूतानन्दस्य सप्त अनीकानि सप्त अनीकाधिपतयः प्रज्ञशाः, तद्यथा-पादानानीकं यावद् गन्धर्षानीकम् । दक्षः पादातानीकाधिपतिः, यावत् नन्दोत्तरो रथानी काधिपतिः, रति नाटयानीकाधिपतिः, मानसो गन्धर्वानीकाधिपतिः । एवं यावद् घोपमहाघोपयोयोध्यम् । शकस्य खलु देवेन्द्रस्य देवराजस्य सप्त अनीकानि सप्त अनीकाधिपतयः प्रज्ञप्ताः, तद्यथा-पादातानीक यावदू गन्धर्शनीकम् । हरिणगमैपो पादातानी फाधिपति वित् माठरो स्थानी काधिपतिः, श्वेतो नाटयानीकाधिपतिः, तुम्बुरु गन्धर्वानीकाधिपतिः । ईशानस्य खलु देवेन्द्रस्य देवराजस्य सप्त अनीकानि सप्त अनीकाधिपतयः प्रज्ञप्ताः, तद्यथा-पादातानीकं यावद् गन्धर्वानीकम् । लघुपराक्रमः पादातानीकाधिपति विद् महाश्वेतो नाट्यानीकाधिपतिः, रती गन्धर्वानीकाधिपतिः, शेषं यथा पञ्चमस्थाने । एवं यावत अच्युतस्यापि नेतव्यम् ॥ सू०४३॥ टीका--' चमरस्स ण' इत्यादि--
चमरस्य-चपरा भिधानस्य खलु अशुरेन्द्रस्य असुरकुमार राजस्य दाक्षिणात्यभवनपतीन्द्रविशेषस्य सप्पसंख्यकानि अनीकानि सैन्यानि सप्त संख्यकाः अनीकाधिपतयः सेनानायकाः प्रज्ञप्ताः, तद्यथा-पादातानीकम्=पदातीनां समूहः
दर्पित होने के कारण देवसैन्य चकवाल अर्थ चक्रवाल आदि से भ्रमण युक्त होता है, इसी बात को अथ सूत्रकार प्रतिपादन करते हैं
" चमरस्सणं असुरिंदस्म असुरकुमाररन्नो" इत्यादि सू०४३॥ टीकार्य-असुरकुमारराज अलुरेन्द्र चमर के सात अलीक सैन्य-और सात ही अनीशाधिपति कहे गये हैं। जैसे-पादातानीक १ पीठानीक २ कुंजरानीक ३ महिपानीक ४ रथानीक ५, नाट्थानीक ६, एवं गन्ध
દતિ (અડકારયુક્ત ) થાય ત્યારે દેવસખ્ય ચક્રવાલ, અર્ધચકવાલ આદિ રૂપે જમણયુક્ત થ ય છે. એજ વાતનું હવે સત્રકાર પ્રતિપાદન કરે છે . " पमरस्म णं असुरिंदस्स असुरकुमाररन्नो " त्यादि-(सू ४३) . ટીકાર્થ-અસુરેન્દ્ર અસુરકુમાર ૨ જ ચમરના સાત નીકે (ઔ) અને સાત सनाधिपति (सेनापति) . ते सात मनी (सेना) नीय

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773