Book Title: Sthanang Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 727
________________ सुधा टीका स्था०७ सू०४४ चमरेन्द्रादीनां पादातानीकाधिपत्यादिवर्णनम् ७०५ णवरं अट्ठावीसं देवलहस्सा, सेसं चेव । जहा धरणस्स एवं जाव महाघोसस्स । नवरं पायत्ताणियाहिबई अन्ने ते पुठवभणिया । सकस्त णं देविंदस्स देवरन्नो हरिणेगमेसियस्त सत्त कच्छाओ पण्णताओ, तं जहा--पढमा कच्छा, एवं जहां चम: रस्ल तहा जाव अच्चुयस्त । णाणत्तं पायत्ताणियाहिवईणं, ते पुवभणिया देवपरीमाणमिमं-सकस्स चउरासीइं देवलहस्साई । ईसाणस्स अलीइं देवसहस्साई । देवा इमाए गाहाए अणुगं. तेवा-चउरासीइ असीइ, बावत्तरि सत्तरी व सटीया । पन्ना चंतालीसा, तीसा वीसा दससहस्सा ॥१॥ जाव अच्चुयस्स लहुपरकमस्ल दलदेवसहस्प्ता जाव जावइया छटा कच्छा तब्धिगुणा सत्तमा कच्छी ॥ सू० ४४ ॥ , छाया-चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य द्रुमस्य पादातानीकाधिपतेः सप्त कक्षाः प्रज्ञप्ताः, तद्यथा-प्रथमा कक्षा यावत् सप्तमी कक्षा । चमरस्य खेलं असुरेन्द्रस्य असुरकुमारराजस्य द्रुमस्य पादातानीकाधिपतेः प्रथमायां कक्षायां चतुष्पष्टिदेवसहस्राणि प्रज्ञप्तानि । यावती प्रथमाकक्षा तद्विगुणा द्वितीया कक्षा, तद्विगुणां तृतीया कक्षा, तंद्विगुणा चतुर्थी कक्षा, तद्विगुणा पञ्चमी कक्षा, तद् द्विगुणा पंष्ठी कक्षा, तद्विगुणा सप्तमी कक्षा । एवं वळेरपि, नवरं महाद्रुमः पष्टि देवसाइलि कः, शेपं तदेव । धरणस्यैवमेव, नवरम्-अष्टाविशनिदेवसहस्त्राणि, शेपं तदेव । यया धरणस्य, एवं यौवन्महाघोषस्य । नवरं पादातानीकाधिपतयोऽन्ये ते पूर्वभणिताः । शक्रस्य खलु देवेन्द्रस्य देवराजस्य हरिगैगमैषिणः सप्त कक्षाः प्रज्ञप्ताः, तद्यथा-प्रथमा कक्षा एव यथा चमरस्य तथा यावत् अच्युतस्य । नानात्वं पादातानीकाधिपतीना, ते पूर्वभणिता: देवपरिमाणमिदं शक्रस्य चतुरशीतिर्देवसहस्राणि । ईशानस्य अशोतिर्देवसहस्राणि । देवा अनया गाथयाऽनुगन्तव्याः...चतुरशीतिरशीतिता सप्ततिः सप्ततिश्च पष्ठिः । पञ्चाशत् चत्वारिंशत् त्रिंशत् विशतिः दश सहस्राणि ॥ १ ॥ यावत् अच्युतस्य लघुपराक्रमस्य दशदेवसहस्राणि यार्यत् यावती पष्ठी कक्षा तद्वद्विगुणा सप्तमीकक्षा ॥ सु० ४४ ॥ स्था०-८९

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773