________________
सुधा टीका स्था०७ सू०४४ चमरेन्द्रादीनां पादातानीकाधिपत्यादिवर्णनम् ७०५ णवरं अट्ठावीसं देवलहस्सा, सेसं चेव । जहा धरणस्स एवं जाव महाघोसस्स । नवरं पायत्ताणियाहिबई अन्ने ते पुठवभणिया । सकस्त णं देविंदस्स देवरन्नो हरिणेगमेसियस्त सत्त कच्छाओ पण्णताओ, तं जहा--पढमा कच्छा, एवं जहां चम: रस्ल तहा जाव अच्चुयस्त । णाणत्तं पायत्ताणियाहिवईणं, ते पुवभणिया देवपरीमाणमिमं-सकस्स चउरासीइं देवलहस्साई । ईसाणस्स अलीइं देवसहस्साई । देवा इमाए गाहाए अणुगं. तेवा-चउरासीइ असीइ, बावत्तरि सत्तरी व सटीया । पन्ना चंतालीसा, तीसा वीसा दससहस्सा ॥१॥ जाव अच्चुयस्स लहुपरकमस्ल दलदेवसहस्प्ता जाव जावइया छटा कच्छा तब्धिगुणा सत्तमा कच्छी ॥ सू० ४४ ॥ , छाया-चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य द्रुमस्य पादातानीकाधिपतेः सप्त कक्षाः प्रज्ञप्ताः, तद्यथा-प्रथमा कक्षा यावत् सप्तमी कक्षा । चमरस्य
खेलं असुरेन्द्रस्य असुरकुमारराजस्य द्रुमस्य पादातानीकाधिपतेः प्रथमायां कक्षायां चतुष्पष्टिदेवसहस्राणि प्रज्ञप्तानि । यावती प्रथमाकक्षा तद्विगुणा द्वितीया कक्षा, तद्विगुणां तृतीया कक्षा, तंद्विगुणा चतुर्थी कक्षा, तद्विगुणा पञ्चमी कक्षा, तद् द्विगुणा पंष्ठी कक्षा, तद्विगुणा सप्तमी कक्षा । एवं वळेरपि, नवरं महाद्रुमः पष्टि देवसाइलि कः, शेपं तदेव । धरणस्यैवमेव, नवरम्-अष्टाविशनिदेवसहस्त्राणि, शेपं तदेव । यया धरणस्य, एवं यौवन्महाघोषस्य । नवरं पादातानीकाधिपतयोऽन्ये ते पूर्वभणिताः । शक्रस्य खलु देवेन्द्रस्य देवराजस्य हरिगैगमैषिणः सप्त कक्षाः प्रज्ञप्ताः, तद्यथा-प्रथमा कक्षा एव यथा चमरस्य तथा यावत् अच्युतस्य । नानात्वं पादातानीकाधिपतीना, ते पूर्वभणिता: देवपरिमाणमिदं शक्रस्य चतुरशीतिर्देवसहस्राणि । ईशानस्य अशोतिर्देवसहस्राणि । देवा अनया गाथयाऽनुगन्तव्याः...चतुरशीतिरशीतिता सप्ततिः सप्ततिश्च पष्ठिः । पञ्चाशत् चत्वारिंशत् त्रिंशत् विशतिः दश सहस्राणि ॥ १ ॥ यावत् अच्युतस्य लघुपराक्रमस्य दशदेवसहस्राणि यार्यत् यावती पष्ठी कक्षा तद्वद्विगुणा सप्तमीकक्षा ॥ सु० ४४ ॥ स्था०-८९