________________
६७
स्थानापों एते चाचार्यातिशयाः संयमोपकारायैव विधीयन्ते, न तु रागादिवशेनेति - संयमान, ततश्च संयमप्रतिपक्षानसंयमान , तद्देश्चिारम्भादीन् तत्पतिपक्षाननार- . म्भादींश्च प्ररूपयनि
मूलम्-तत्तविहे संजमे पण्णत्ते, तं जहा--पुढविकाइय संजमे, जाव तसफाइयसंजमे ६ अजोत्रकायसंजमे ७ सत्तविहे अजमे प० गत्ते, तं जहा--पुढविकाइय असंजमे १ जाव तलकाइय असंजमे ६, अजीवकाय असंजमे ७ सत्तविहे आरंभे' पणत्ते, तं जहा--पुढविकाइय आरंभे १ जाव अजीवकाय
आरंभे ७। एवमणारंभ यि ७१, एवं सारंभे वि ७ एवमसमारंभे वि ७, एवं समारंभे वि ७, एवमसमारंभे वि ७, जाव अजीवकाय असमारंभे ७॥ सू० ३२॥
छाया-सप्तविधः संयमः प्रज्ञप्तः, तयथा-पृथ्वी कायिकसंयमो १ यावत् त्रसकायिकसंयम ६, अनीवकायसंयमः ॥ सप्तविधोऽसंयमः प्रज्ञप्तः, तद्यथापृथ्वीकायिकासंयमो १ यावत् त्रप्तकायिकासंग्रमः ६, अजीवकायासंयमः । सप्तविध आरम्मः पजप्तः, तद्यथा-पृथ्वीकायिकारम्भो १ यावत् अजीकायारम्भः ७१ एवमनारम्भोऽपि ७, एवं संरम्भोऽपि ७, एवम संरम्भो पि ७, एवं समारम्भोऽपि ७, एवम समारम्भोऽपि ७, यावत् अजीबायाप्समारम्मः ७ ।। सू० ३२॥
टीका-' सत्तविहे ' इत्यादिसंयम स यमनसावधयोगात्सम्यगुपरमगं-निवृत्तिभरणं इति संयमः पृथिव्यादीनां संघट्टपरितापनोपद्रावणेभ्य उपरमो निवृत्ति इत्यर्थः स सप्तविधः प्रज्ञप्तः,तद्यथा-पृथ्वी
ये आचार्यानिशय संयमके उपकारके लिये ही विहित हुए हैं, रागादिके वशसे नहीं-इसलिये अय सूत्रकार संयमोंका, संयमके प्रतिपक्षभून यमोंका उनके भेदरूप आरम्भादिकोंको एवं इनके प्रतिपक्षनून अनारम्लादिकों का प्ररूपण करते हैं -- . ઉપરના સુમા આચાર્યોના અતિશનુ નિરૂપણ કર્યું. ગાદિકની વૃદ્ધિ કરવાને નિમિત્તે તેમ તે અતિશયે વિહિત થયા નથી, પરન્તુ સંયમન ઉપ કારક હેવાને કારણે જ વિહિત થયેલા છે તેથી હવે મંત્રકાર સંયમનું,