________________
सुधा टीका स्था० ७ सू० १७ कुलकरादिनिरूपणम् ६महाघोषश्च ७ सप्तम : १॥ जम्बूद्वीपे द्वीपे भारते वर्षे अस्यामवसपिण्याम् सप्त कुलकराः अभवन्न्, तद्यथा-प्रथमोऽत्र विमलवाहनः १ चक्षुष्मान् २ यशस्त्रान् ३, चतुर्थोऽभिचन्द्रः ४। ततश्च प्रसेनजित् ५ पुनमरुदेवश्चैव ६ नाभिश्च ७ ॥१॥ एतेषां खलु सप्तानां कुल कराणां सप्त भार्या अभवन्, तद्यथा-चन्द्रयशाः १, चन्द्रकान्ता २ सुरूपा ३, प्रतिरूपा ४ चक्षुःकान्ता ५ च । श्रीमान्ता ६ मरुदेवी ७ कुलकरस्त्रीणां नामानि ॥२॥ जम्बूद्धीपे द्वीपे भारते वर्षे आगमिष्यन्त्यामुत्सपिण्यां सप्त कुलकरा भविष्यन्ति, तद्यथा-मितवाहन. १ सुमोमश्च २ सुप्रभश्च ३ स्वयंप्रमः ४। दत्तः ५ सुक्ष्मः ६ मुबन्धुश्व ७'आगमिष्यति अविष्यति ॥१॥ विमलयाइने खलु कुलकरे सप्तविधा वृक्षा उपभोग्यतया हव्यमागच्छन् तद्यथा-मत्ताङ्गकाश्च १ कुलकर हुए हैं । जैसे-मित्रदाना १, सुदामा २, सुपावं ३, स्वयंप्रभ ४, विमलघोष ५, सुघोष ६, और सप्तम महाघोष ७।१।। ____ जम्बूद्वीपमें भरतवर्ष में इस अवसर्पिणीमें सात कुलकर हुए हैंजैसे-विमलवाहन १, चक्षुबमान २, यशस्वान् ३, अमिचन्द्र ४, प्रसेनजित ५, मरुदेव ६, और नाभि ७ इस सात कुलकरोंकी सात भार्याएँ हुई हैं-जिनके नाम इस प्रकार से हैं-चन्द्रयशा १, चन्द्रकान्ता २, सुरूपा ३, प्रतिरूपा ४, चक्षुकान्ता ५ श्रीकान्ता ६, एव मरुदेवी ७-२
जम्बूद्रोपमें भरतवर्षमें आगामी उत्सर्पिणी में सात कुलकर होंगेजिनके नाम इस प्रकार से हैं-मितवाहन १. सुभौम २, सुप्रभ ३, स्वयंप्रभ ४, दत्त ५, सूक्ष्म ६, और सुबन्धु ७, विमलवाहन कुलकरके होने पर सात प्रकार के वृक्ष उपभोग्य रूपसे काममें आये-जैसे-मत्ताङ्गक १, प्रमाणे सात दुसरे। 25 गया छ-(१) भित्रामा, (२) सुदामा, (3) सुपाश्व (४) २१य प्रस, (५) विसाष, (६) सुघोष मने (७) माघ।५. । १ ।
' જબુદ્વીપના ભરતવર્ષમાં આ અવસર્પિણીકાળમાં સાત કુલકર થઈ गया छ तमना नाम मा प्रमाणे तi-(१) विभपान, (२) यशुमन, (3) यशान, (४) भनियन्द्र, (५) प्रसेनति (6) भरुव मन (७) नानि આ સાત કુલકરની સાત ભાર્થીઓનાં નામ આ પ્રમાણે હત–-(૧) ચદ્રયશા (२) यन्द्रान्ता, (3) सु३५।, (४) प्रति३५, (५) यक्षान्ता, (6) श्रीन्ता मन (७) भरवी. । २ ।
જ ખૂઢીપના ભરતવર્ષમાં આગામી ઉત્સપિકાળમાં આ સાત કુલકર थरी-(१) भितवाडन, (२) सुलोम, (3) सुप्रभ, (४) २१य प्रस, (५) इत्त (6) सूक्ष्म भने (७) सुमन्धु.
વિમલવાડન કુલકરના સમયમાં સાત પ્રકારના વૃક્ષે લોકોને ઉપગ્ય રૂપે કામ આવ્યા. તે સાત પ્રકારનાં વૃક્ષનાં નામે આ પ્રમાણે સમજવા–