________________
स्थानाङ्गसूत्रे
सत्यपि कुलकरेषु सत्यपराधे कस्यचिद् दण्डो भवति इति दण्डनीतिमाह - मूलम् — सत्तविहा दंडनीई पण्णत्ता, तं जहा - हकारे १, मक्कारे २, धिक्कारे ३, परिभासे ४, मंडलवंधे ५, चारए ६, छविच्छेए ७ ॥ सू० १८ ॥
छाया - सप्तविधा दण्डनीतिः मज्ञप्ता, तद्यथा-हकारी १, माकारो २, धिक्कारः ३ परिमापा ४, मण्डलबन्धः ५, चारकः ६ छविच्छेदः ७ ॥ म्रु० १८ ॥ टीका - सत्तविहा ' इत्यादि
दण्डनीतिः - दण्डनम् - दण्ड : - अपराविनामनुशासनं, तत्र तस्य तद्रूपा वा नीतिः, दण्डनीतिः, मा सप्तविधा प्रज्ञता । तथथा - ठकारः - ' ढक् ' इत्यधिक्षेप :र्थः, पूरक होते है, सो ये सातोंही प्रकारके कल्पवृक्ष विमलवाहन नामके प्रथम कुलकरके समय उत्पन्न हुए कुकरों के मौजूद होने पर भी किसीसे अपराध हो जाता है, और उसका दण्ड दिया जाता है, अतः दण्ड नोति कहते हैं ॥ ० १७ ॥
66
सत्तविहा दण्डनीई पण्णत्ता " इत्यादि ॥ ० १८ ॥ टीकार्थ- दण्डनीति सात प्रकारकी कही गई है। जैसे १ हक्कार, २ माकार, ३ धिक्कार, ४ परिभाषा, ५ मण्डलबन्ध, ६ चारक और छविच्छेद ७। अपराधियों को अनुशासित करना इसका नाम दण्ड है, दण्डकी, अथवा दण्डरूप जो नीति है, वह दण्डनीति है, यह दण्डनीति सात प्रकारकी जो पूर्वोक्त रूपसे कही गई है, सो उसका तात्पर्य ऐसा हैયુગના લેાકેાના ઉપભેગની સામગ્રી પૂરી પાડનારાં હતાં. આ સાતે પ્રકારના કલ્પવૃક્ષોની ઉત્પત્તિ વિમલવાહન નામના પહેલા કુલકરના સમયમાં થઈ હતી !! સૂ ૧૭ ॥
૪૮
--
કુલકા મૌજૂદ ાય ત્યારે પણ કઈને કઈ થઈ જાય છે. અપરાધીને શિક્ષા કરવામાં આવે છે, नीतितुं स्थन पुरे छे." सत्तविहा दंडनीई पण्णत्ता उनीति ७ प्रहारनी उही छे – (१)
"
२,
વ્યક્તિ દ્વારા અપરાધ
તેથી હવે સૂત્રકાર ઈ
त्याहि - ( सू १८ )
(२) आभ२, (३) धि२,
(४) परिभाषा, (4) भडगन्ध, (६) या२४ भने (७) छवी.
અપરાધીઓને શિક્ષા કરવી તેનું નામ દંડ છે. દંડમાં, દડની અથવા દડ રૂપ જે નીતિ છે, તેનું નામ દંડનીતિ છે. તે 'નીતિના હક્કાર આદ્દિ પૂર્વોક્ત સાત પ્રકાર કહ્યા છે.