________________
દૂર૦
स्थानासूत्रे
=
मध्यमस्वरस्य फलमाह तथा मध्यमस्वरसम्पन्नास्तु सुखवीविन: = मुखेन जीवितुं शीला भवन्ति । सृग्वजीवित्वमेव प्रकटयति- ' खायई' इत्यादिना । मध्यमस्वरमाश्रितो जनो हि खादति सुस्वादुं भोजनं भुङ्क्ते, पिचति दुग्धादिपानं करोति, ददाति = अन्यानपि भोजयति पाययति चेति ॥ १ ॥ पञ्चमस्वरस्य फलमाह – पञ्चमस्त्ररसम्पन्नास्तु पृथिवीपतयो भवन्ति, तथा शूराः संग्रहकर्त्तारः अनेक गणनायकाच भवन्तीति ॥ १२ ॥ धैवतस्त्ररस्य फलमाह - धैवतस्वरसम्पन्नास्तु कलहमियाः = क्लेशकारका भवन्ति । तथा शाकुनिकाः - शकुनेन श्ये॒नेंन चरन्ति =क्षिणां वधार्थं पर्यटन्ति, शकुनान् = पक्षिणो घ्नन्ति वा शकुनिकाः पक्षिघातका लुब्धकविशेषाः, वागुरिका:- वागुरा मृगवन्धनी, तथा चरन्तीति वागुरिक:- हरिणघातका लुब्धकविशेषाः, शौकरिकाः- शुकरेण शूकरवधार्थं चरन्ति, - शुकरान् ध्वन्ति वा शौकरिकाः - शूकरवातिनो लुब्धकविशेषाः, तथा - मस्स्यवन्धाः = मत्स्यघातिनश्च भवन्तीति ॥ १३ ॥ निपादस्वरस्य फलमाह - तथामध्यम स्वर से संपन्न होते हैं - वे सुख पूर्वक अपने जीवन को यापन करने के स्वभाव वाले होते हैं- जैसे- वे सुस्वादु भोजन करते हैं, दुग्धादि का पान करते है, दूसरों को भी अपने ही जैसा भोजन कराते हैं और अपने ही जैसा दुग्धादिका पान कराते हैं ॥ ११ ॥ पंचम स्वर से युक्त जो प्राणी होते हैं वे पृथ्वीपति होते हैं, शूरवीर होते हैं, संग्रह शील होते हैं, और अनेक गणों के नायक होते है। ॥ १२ ॥ जो मनुष्य धैवत स्वर वाले होते हैं वे कलहप्रिय होते हैं, शिकारी होते हैं, मृग की विशेष रूप से शिकार करने वाला होते हैं, शुकर की भी वे शिकार किया करते हैं, और मछलियो को भी मार २ कर खाते रहते हैं | || १३ || निषाद स्वरवाले जो मनुष्य
-
-
સ્વરવાળા મનુષ્ય સુખપૂર્વક પેાતાના જીવનને બ્યતીત કરવાના સ્વભાવવાળા હાય છે. જેમકે તે સ્વાદિષ્ટ ભાજન કરાવનારા અને પેાતાના જેવાં જ દૂધ આદિ પદાર્થોનું પાન કરાવનારા હાય છે.
જે માશુસ પંચમ સ્વરથી યુક્ત હાય છેતે પૃથ્વીપતિ બને છે, શૂરવી હાય છે, સગ્રહશીલ હાય છે અને અનેકગણાનેા નાયક હાય છે.
જે માણુસા ધૈવત સ્વરવાળા ડાય છે તે કલહપ્રિય હોય છે, શિકાર કરવાના શાખન હોય છે. તેએ સૂત્રરના શિકાર પણ કરતા હાય છે અને માછલીઓને પણ મારી મારીને ખાનારા ડાય છે.