________________
स्थाना
इत्यन्तेन सन्दर्भेण । व्याख्या स्पष्टां । अत्र पुराणमुनि व्याख्यातगाथाद्वयमेत्रमस्तिः तथाहि
66
सज्जा तिही गामो ससमूहो मुच्छणाण विन्नेओ । ता सत्त एकमेक्के, तो सत्तसराण इगवीसा ॥ १ ॥ अन्नन्न सरविसेसे, उपायंतस्स मुच्छणा भणिया । कत्ता व मुच्छिओ इत्र, कुणइ, सुच्छंत्र सोबत्ति ॥ २ ॥ छाया -- पड्जादिखिधा ग्रामः स समूहो मूर्च्छनानां विज्ञेयः ।
17
ताः सप्त एकैकस्मिन् ततः सप्तस्वराणाम् एकविंशतिः ॥ १ ॥ अन्यान्यस्वरविशेषान् उत्पादयतो मूर्च्छना भणिताः । कर्त्ता वा मूर्च्छित इव करोति मूर्च्छन्निव स वेति ॥ २ ॥ अयं भावः - मूर्च्छनानां स समूह: मूच्र्छना समूहसहितः पडूजादिस्त्रिधा ग्रामो विज्ञेयः । एकैकस्मिन् ग्रामे तु सप्त सप्तमूच्र्छना भवन्ति । ततः सप्तस्वराणाम् अन्यान्यस्वरविशेषान् उत्पादयतो गायकस्य एकविंशति मूर्च्छना भणिताः ।
गान्धार ग्राम की सात मूर्च्छनाएँ कही गई है - जैसे- नन्दी १ क्षुद्रिका २ पूरिमा ३, शुद्ध गान्धारा ४ उत्तर गान्धारा ५ ॥ १७ ॥ सुष्टुतरायामा ६, और उत्तरायत्ता कोटिमा ७ ॥ १८ ॥
यहां पुराने मुनियो द्वारा व्याख्यात गाथा द्वय इस प्रकार से हैंजातिहा गामों " इत्यादि ।
46
मूर्च्छनाओं का समूह सहित षड्जादि ग्राम तीन प्रकार का कहा गया हैं, एक २ ग्राम में सात २ सूर्च्छनाएँ होती हैं । इस तरह तीन ग्रामों की कुल मूर्च्छना २१ होती हैं अर्थात् सात स्वरों के अन्य २ स्वर विशेषों को उत्पन्न करनेवाले गायक के वे २१ मूर्च्छनाएँ होती
शान्धार ग्राभनी सात भूर्च्छनाओ नीचे प्रमाणे छे - (१) नन्ही, (२) क्षुद्रा, (3) यूरिया, (४) शुद्ध गान्धारा, (4) उत्तर गान्धारा, (९) सुष्ठु तरायाभा भने (७) उत्तरायत्ता- टिमा.
અહીં પ્રાચીન મુનિએ દ્વારા વ્યાખ્યાત એ ગાથાએ નીચે પ્રમાણે છે. "" सज्ज इ तिहा गामो " इत्यादि
મૂર્ચ્છનાઓના સમૂહ સહિત પદિ ગ્રામ ણુ પ્રકારના કહ્યા છે. પ્રત્યેક ગ્રામમાં સાત સાત સૂનાએ હોય છે. આ રીતે ત્રણે ત્રામેાની કુલ મૂર્ચ્છના ૨૧ થાય છે. એટલે કે સાત સ્વરાના અન્ય અન્ય સ્વરવિશેષાને ઉત્પન્ન કરનારા ગાયકમાં આ ૨૧ મૂર્ચ્છનાઓને સદૂભાવ હાય છે તેમને