________________
सुधा टीका० स्था० ६सू० ४४ नक्षनस्वरूपनिरूपण
४०७ सार्धे क क्षेत्रम् आकाशदेशलक्षणं पञ्चचत्वारिंशन्मुहूर्तप्रमाणं येषां तानि तथोक्तानि, अत एव-पञ्चचत्वारिंशन्मुहूर्त्तानि प्रज्ञप्तानि । तद्यथा-'रोहिणी पुनर्वम्'इत्यादि । उक्तं च
" उत्तरतिन्नि विसाहा, पुणव्यसू रोहिणी उभयजोगा।" छाया-उत्तरात्रीणि विशाखा पुनर्वसू रोहिणी उभययोगानि-इति ।
एवं विधानि नक्षत्राणि यदा भवन्ति, तदा सुभिक्षं भवति, अन्यथा तु दुर्भिक्षम् । तदुक्तम्
" उक्तक्रमेण नक्षत्रैर्युष्यमानस्तु चन्द्रमाः ।" सुभिक्षकृद् विपरीतं, युज्यमानोऽन्यथा भवेत् ॥ १॥ इति ॥ मू० ४४ ॥
अनन्तरसूत्रे चन्द्रेण भुज्यमानानि नक्षत्राणि स्थानपट्कत्वेनोक्तानि, चन्द्र वाले कहे गये हैं-साधं एक क्षेत्रवाले कहे गये हैं, अर्थात् डेढ क्षेत्रवाले और ४५ मुहत्तवाले कहे गये हैं। उनके नाम इस प्रकारसे हूँ-रोहिणी १ पुनर्वसु२ उत्तराफाल्गुनी ३ विशाखा ४ उसराषाढा ५ और उत्तराभाद्रपदा ६ । कहा भी है-" उत्तरतिन्नि विश्लाहा" इत्यादि ।
उत्तराके ३ तीन तथा विशाखा, पुनर्वसु एवं रोहिणी ये ६ नक्षत्र उभय योगवाले कहे गये हैं। इस प्रकारके नक्षत्र जप होते हैं, तब सुभिक्ष होता है नहीं होते हैं तब दुर्भिक्ष होता है-कहा भी है
" उक्तक्रमेण नक्षत्रैः" इत्यादि । सू० ४४ ॥
इस ऊारके सूत्र में चन्द्रमाके द्वारा भुज्यमान नक्षत्र छह स्थानक रूपंसे कहे अथ सूत्रकार चन्द्र शब्दके प्रस्तावको लेकर चन्द्र शब्द घटित કહ્યા છે, દેટ ક્ષેત્રવાળા કહ્યા છે અને ૪પ મુહૂર્તવાળા કદાા છે. તેમના नाम मा प्रभारी छ--(१) लिमी, (२) नवसु, (3) उत्त। शुनी, (४) विशामा, (५) उत्तराषाढ मन (6) उत्त२ भाद्रपहा. यु ५ छ :
" उत्तर तिन्नि विसाहा" त्याहि--
ઉત્તરના ત્રણ તથા વિશાખા, પુનર્વસુ અને હિણી આ ૬ નક્ષત્ર ઉભય યોગવાળા કહ્યાં છે. આ પ્રકારના નક્ષત્રો જ્યારે હોય છે ત્યારે સુભિક્ષે (સુકાળ) હોય છે, અને જ્યારે નથી હોતાં ત્યારે દુષ્કાળ પડે છે. કહ્યું પણ छ है: "उतक्रमेण नक्षत्रैः "त्याह- सू ४४ ॥
આગલા સૂત્રમાં ચન્દ્ર દ્વારા ભુજ્યમાન નક્ષત્રનું જ સ્થાનક રૂપે થન કરવામાં આવ્યું. હવે સૂત્રકાર જેના નામની સાથે ચન્દ્ર શબ્દ ઘટિત થયે છે