________________
सुधा ठीका स्था० ६ सू० ६० प्रश्नस्य षड् विधत्वनिरूपणम्
૪૮ર્
अनन्तरमुत्रे तथाज्ञानप्रश्न विषये 'कैवइयं कालं भंते । चमरच्चा रायहाणी विरहिया उववाणं ' इत्युक्तम्, अतस्तदुत्तरं दातु ' चमरचंचा ' इति, विरहाधिकारात् इन्द्रस्थानादिकं च निरूपयति-
मूलम् - चमरचंचा रायहाणी उक्कोसेणं छम्मासा विरहिया 'उववाएणं । एगमेगेणं इंदाणे उक्कोसेणं छम्मासा विरहिए उववारणं । अहे सत्तमाएणं पुढवी उक्कोसेणं छम्मासां विरहिया उववारणं । सिद्धिगईणं उक्को सेणं छम्माला विरहिया उववाएणं ॥ सू० ६१ ॥
छाया - चमरचश्चा राजधानी उत्कर्षेण षण्मासान् विरहिता उपपातेन । एकमेकं खलु इन्द्रस्थानम् उत्कर्षेण पण्मासान् विरहितम् उपपातेन । अधःसप्तमी खलु पृथिवी उत्कर्षेण पण्मासान् विरहिता उपपातेन । सिद्धिगतिः खलु उत्कर्षेण षण्मासान् विरहिता उपगतेन ।। ० ६१ ॥
66
इस ऊपरके सूत्र में तथाज्ञान " प्रश्नके विषय में " केवइयं कालं भंते ! चमरचंचा रायहाणी विरहिया उववाएणं " ऐसो जो कहा गया है, सो उसका उत्तर देनेके लिये “ चमरचञ्चा " का एवं विरहाधिकारको लेकर इन्द्रस्थान आदिका अब सूत्रकार कथन करते हैं
'मरचचा रायहाणी उक्को सेणं " इत्यादि सूत्र ६१ ॥ सूत्रार्थ - चमरचञ्चा राजधानी उत्कृष्टले छ मास तक उपपातसे शूनी रह सकती है, अर्थात् छ मास तक उपपातका विरह काल होता है, एक एक इन्द्रस्थान उत्कृष्टसे छ मास तक उपपात से शूना रह सकता है, अधः सप्तमी पृथिवी उत्कृष्ट छ माह तक उपपात से शूनी रह सकती है, अर्थात् छ मासका विरह होता है और सिद्धगति भी उत्कृष्टसे छ
"
આગલા સૂત્રમા એવા પ્રશ્ન પૂછવામાં આળ્યે છે કે “ ચમરચ’ચા રાજધાની કેટલા કાળ સુધી ઉપપાતથી શૂન્ય રહે છે ” તેને ઉત્તર આપતાં ચમરચાનું અને વિરહાધિકારને લઇને ઈન્દ્રસ્થાન આદિનું હવે સૂત્રકાર કથન अरे छे. “ चमरचंचा रायहाणी उक्कोसेणं " इत्यादि
વધારે છ માસના
ચમરચચા રાજધાની વધારેમાં વધારે છ માસ સુધી ઉપપાતથી રહિત રહી શકે છે એટલે કે ત્યાં ઉપપાતના વિરહકાળ વધારેમાં હાઈ શકે છે પ્રત્યેક ઈન્દ્રસ્થાન વધારેમાં વધારે છ માસ શૂન્ય રડી શકે છે, અને સિદ્ધગતિ પણ વધારેમાં વધારે ઉપપાતથી શૂન્ય રહી શકે છે.
स्था० - ६१
સુધી ઉપપાતથી
છ
માસ સુધી