________________
५४४
स्थानागाने छाया-सप्तविधो योनिसंग्रहः प्रज्ञप्तः, तद्यथा-अण्डजाः १ पोतजाः . २ जरायुजाः ३ रसजाः ४ संस्वेदिमाः ५ संमूछिमाः ६ उद्भिज्जाः ७ । अण्डजाः सप्तगतिकाः सप्तागतिकाः प्रज्ञप्ताः, तद्यथा-अण्डेपु अण्डजेषु, उत्पद्यमानः. अण्डजेभ्यो वा पोतजेभ्यो वा यावत् उद्भिज्जेभ्यो वा उत्पयेत । स एव खलु सः अण्डजः अण्डजत्वं विप्रनहत् अण्ड जतया वा पोतजतया वा यावत् उद्विज्जतया वा गच्छेत् । पोतजाः सप्तगतिकाः सप्तागतिकाः । एवमेव सप्तानां गत्यागती भणितव्ये यावत् उद्भिज्जा इति ॥ सू० ३॥ . टीका-' सत्तविहे जोणिसंगहे' इत्यादि।
योनिसंग्रहः-योनिभिः उत्पत्तिस्थानविशेषैः संग्रहः-जीवानां समूहः, सप्तविधः प्रज्ञप्तः, तद्यथा-अण्डजाः-अण्डे-पक्ष्यादि मादुर्भावककोषे जायन्ते उपप. धन्ते इत्यण्डजाः-पक्षिसदियः १, पोतना:-पोताएव जाताः पोतनाः-न जराखादिना वेष्टिताः पूर्णावयवा योनिनिर्गतमात्रा एव परिस्पन्दादिसामोपेताः पादन करते हैं-'सत्तविहे जोणिसंगहे पण्णत्ते' इत्यादि । सू० ३ ।
टीकार्थ-उत्पत्ति स्थानरूप योनि विशेषोंको लेकर जीवोंका समूह सात प्रकारका कहा गया है-जैसे-अण्डज १ पोतज २, जरायुज ३, रसज ४, संस्वेदिम ५, समूच्छिम६, और उद्भिद७, पक्षि आदि जिसमें उत्पन्न होते हैं, ऐसे कोषका नाम अण्डा है, इस अण्डे से जो पैदा होते हैं वे अण्डज हैं, ऐसे वे अण्डज पक्षी सर्प आदि हैं । १। . जो उत्पत्तिके समय जरायु आदिसे वेष्टिन नहीं होते हैं, पूर्ण अवय. ववाले होतेहै, और योनिसे निकलतेही परिस्पन्द (चलन) आदि सामर्थ्यદ્વારા સૂત્રકાર જેમાં સંસવિધતાનું હવે પ્રતિપાદન કરે છે. - " सत्तविहे जोणीसंगहे पण्णत्ते" त्याह
ઉત્પત્તિ સ્થાનરૂપે નિવિશેની અપેક્ષાએ જીને સમૂહ સાત પ્રકારને કહ્યો છે. તે સાત પ્રકારે નીચે પ્રમાણે છે-(૧) અંડજો (૨) તિજ (3) ४२युर, (४) २४, (५) सस्वाभ, (6) भूमि मने (७) मिan
(૧) પક્ષી આદિ જેમાં ઉત્પન્ન થાય છે એવા કષનું નામ ઇંડું છે. આ ઈંડામાંથી પેદા થતા જીવને અંડજ કહે છે. એવા પક્ષી, સપ આદિને અંડજ જ કહેવામાં આવે છે. . (૨) જે ઉત્પત્તિના સમયે જરાયુ આદિ વડે વેણિત હતાં નથી, પૂર્ણ અવયવાળાં હોય છે અને એનિમાંથી બહાર આવતાની સાથે જ પરિ પન્દન આદિ સામર્થ્યવાળ હોય છે, તેમને પિત જ કહે છે. અથવા અને