________________
स्थानहिस्से __अयं च मूलगोत्रशाखागोत्रविभागो नयविशेपमताद् भवतीति नयविभाग
माह
मूलम्-सत्त मूलनया पण्णता, तं जहा-नेगमे १, संगहे २, ववहारे ३ उज्जुसुत्ते ४ सद्दे ५ समभिरूढे ६ एवंभूए ७ ॥ सू० १३ ॥
छाया-सप्तमूलनयाः प्रज्ञप्ताः, तद्यथा-नैगमः १ संग्रहो २ व्यवहारः ३ ऋजुम्मूत्रः ४ शब्दः ५ समभिरुडः ६ एवम्भूतः ७॥ सू० १३ ॥
टीका-' सत्त मूलनया ' इत्यादि
अनेकधर्मकदम्बकोपेतस्य प्रमाणपतिपत्रस्य पदार्थस्य एकेन धर्मेण उन्नयनम् अवधारणात्मक नित्य एव अनित्य एप' इत्येवंविधं नयव्यपदेशमास्कन्दति यः सोऽध्यवसायविशेषो नयः स नयो द्रव्यार्थिक-पर्यायार्थिकभेदेन ___यह मूल गोत्र और शाखा गोत्रका विभाग नय विशेषण मतसे होता है, अतः अप सूत्रकार नय विभागका कथन करते हैं
“सत्त मूलनया पण्णत्ता" इत्यादि ।। सूत्र १३ ॥
टीकार्थ-सात मूलनय कहे गये हैं, जैसे नैगम १ संग्रह २व्यवहार ३ ऋजु सूत्र ४, शब्द ५, समभिरूढ ६, और एवंभूत ७ ।
प्रमाणसे गृहीत हुई ऐसी अनेक धर्मात्मक वस्तुका किसी एक धर्म से लेकर निश्चय करनेवाला जो प्रमाताका विचार है-जैसे कि यह नित्य ही है, अनित्यही है-वह नय है, यह नय द्रव्याथिक और पर्या. यार्थिकके भेदसे दो प्रकारका होता है । पदार्थ द्रव्य पर्याय रूप है, एक और अनेक धर्मात्मक है, इसीका नाम अनेकान्त है, यह अनेकान्ता.
આ મૂળગેત્ર અને શાખાગોત્રને વિભાગ જુદા જુદા નયે (મતિ) ને આધારે થાય છે. તેથી હવે સૂત્રકાર નયના પ્રકારનું કથન કરે છે
" सत्त मूलनया पण्णत्ता" त्याहि___टी -भूजनय सात xai -~-(१) नेगम, (२) सड, (3) 04481२, (४) सूत्र, (५) २०४, (६) सममि३८ अ (७) मे भूत.
પ્રમાણ દ્વારા ગૃહીત થયેલી એવી અનેક ધર્માત્મક વસ્તુને કેઈ એક ધર્મને આધારે નિશ્ચય કરનાર જે પ્રમાતાને વિચાર (મત) હેય છે તેને નય કહે છે જેમકે “આ નિત્ય જ છે, આ અનિત્ય જ” આ પ્રકારની માન્યતાનું નામ નય છે આ નયન દ્રવ્યાર્થિક નય અને પર્યાયાર્થિક નય નામના બે મુખ્ય ભેદ પડે છે. પદાર્થ દ્રવ્ય પર્યાય રૂ૫ છે, એક અને અનેક