________________
६१६
स्थानाङ्गसूत्रे
बोध्यम् || २ || तथा-नासा - नासिकया पश्ञ्चमं स्वरं ब्रूयात् । पञ्चमस्वरस्य नासिका स्थानं बोध्यम् । तथा दन्तोष्ठेन दन्तोष्ठक्रियया धैवतं ब्रूयात् । धैवतस्वरस्य स्थानं दन्तोष्ठं बोध्यम् । तथा मूर्ध्ना = मूर्धस्थानेन निपादं स्वरं ब्रूयात् । निपादस्वरस्य स्थानं मृर्धा बोध्यम् । एतानि जिह्वाग्रभागादीनि सप्त स्वरस्थानानि भगवता व्याख्यातानि ।
-
ननु पड्जस्वरोच्चारणे कण्ठादीन्यपि स्थानान्याश्रीयन्ते अग्रजिह्वाच स्वरान्तरेयाश्रीयते, तत्कथं पडजादिष्वेकैकस्य स्वरस्य अग्रजिह्वादिरूपमेकैकं स्थानमुक्तम् इति चेदाह - यद्यपि पादयः सर्वेऽपि स्वराः जिह्वाग्र पागादीनि सर्वा ण्यपि स्थानान्यपेक्षन्ते, तथापि त्रिशेपत एकैकस्वरो जिह्वाग्रभागादिष्वेकैकं स्थानमादायै व्यज्यते इति तत्तत्स्वरस्य ततस्स्थानमुक्तमिति ॥ ३ ॥
ܕ
स्थान नासिका है, पंचम स्वर को नासिका से बोलना चाहिये, धैवतस्वर का स्थान दंतोष्ठ है, इसलिये धैवत स्वर को दंतोष्ठ से बोलना चाहिये, निपाद स्वर का स्थान, सूर्धा है, इसलिये निषाद स्वर को सू (मस्तक) से बोलना चाहिये || ३ || ये जिह्वाग्रभाग आदि सोत स्थान सात स्वरों के हैं - ऐसा भगवान् ने कहा है ।
शंका - षड्ज स्वर के उच्चारण करने में कण्ठ आदि स्थानों का श्री आश्रय किया जाता है. तथा अग्रजिद्दा रूप स्थान अन्य स्वरों में भी आश्रित होता है - तो फिर षड्ज आदि स्वरों में से एक स्वर का अग्रजहादि रूप स्थान कैसे कहा गया है ?
उत्तर - यद्यपि षड्ज आदि समस्त भी स्वर जिह्वाग्र भाग आदि समस्त स्थानों की अपेक्षा करते हैं, तय भी विशेषरूप से एक एक ધૈવત સ્વરનું સ્થાન દતાઇ છે, તેથી ધૈવત સ્વરનું દતાછમાંથી ઉચ્ચા२] १२वु लेहये, निषाद स्वरनु स्थान भूर्धा (ताजवु ) छे, तेथी तेनुं ઉચ્ચારણ મૂર્ધામાંથી જ થવુ જોઈએ,
સાત સ્વરાના ાિગ્રભાગ આદિ આ સાત સ્થાને તીથ કર ભગવાને એ જ કહ્યા
छे.
શકા-હૂંજ સ્વરના ઉચ્ચારણમાં ક' આદિ સ્થાનાને પણ આશ્રય લેવામાં આવે છે, તથા અગ્રજિહવા રૂપે સ્થાનને અન્ય સ્વરના ઉચ્ચારણમાં પણ આશ્રય લેવામાં આવે છે. છતાં પણુ ષજ આદિ સ્વાનુ જિંહેવાગ્ર આદિ એક એક સ્થાન જ શા માટે કહેવ માં આવ્યું છે ?
ઉત્તર—જો કે જ આદિ સાતે સ્વા જિહવાગ્રભાગ અ દિ સમસ્ત " સ્થાનાની અપેક્ષા રાખે છે, છતાં પણ પ્રત્યેક સ્વર વિશેષ રૂપે તા જિહ્વામ