________________
सुभाटीका स्था०७ खू०६ सप्तविधपृथ्वीस्वरूपनिरूपणम
५६७ अधोलोकाधिकारात्तद्गतवस्तूनि प्रतिपादयितुमाह-' सत्त घणोदही' इत्यादि । व्याख्या स्पष्टा । नवरं-घनोदधीनां बाहल्यं विंशतिसहस्रयोजनानि, धनवातानां तनुवातानाम् अवकाशान्तराणाम्-पृथिवीद्वयान्तरालस्थितानामाकाशखण्डानां तु असंख्यातसहस्रयोजनानि । तदुक्तम्. "सव्वे वीससहस्सा, वाहल्लेणं घणोदही नेया।
सेसाणं तु असखा, अहो अहो जाव सत्तमिया" ॥१॥ छाया-सर्वे विंशति सहस्राणि बाहल्येन घनोदधयो ज्ञेयाः।
शेषाणां तु असंख्यानि अधोऽयो यावत् सप्तम्यास् ॥ १॥ इति । एताः सप्तापि पृथिव्यः पिण्डलकपृथुल संस्थान संस्थिताः पिण्डलक-पटलक-चङ्गेरीति भाषाप्रसिद्धं पुष्पभाजनमिति यावत् , तद्वत् पृथुलसंस्थानेन=पृथु___ अब सूत्रकार अंधोलोकके अधिकारको लेकर अधोलोकगत वस्तु. ओंका प्रतिपादन करने के निमित्त "सत्तघणोदही" इत्यादि रूपसे प्रतिपादन करते हैं
सात धनोदधि हैं, इन धनोदधियोंकी मोटाई बराबर अर्थात् २०२० हजार योजनकी है, एवं जो सात घनवात तथा सात तनुवातवलय हैं, और अवकाशान्तर हैं-पृथिवीद्वपके अन्तरालमें स्थित आकाशखण्ड हैं-सो ये सब मोटाई में असंख्यात हजार योजनके हैं कहाँ भी है- "सव्वे वीससहस्सा" इत्यादि- -
, इस गाथाका अर्थ पूर्वोक्त जैसाही है । ये सातों पृथिविर्या यद्यपि मोटाई में पहिली भूमिकी अपेक्षा दूसरी, दूसरीकी अपेक्षा तीसरी
અલેકને અધિકાર ચાલી રહ્યો છે, તેથી હવે સૂત્રકાર અલાકાત वस्तुमा “ सत्त घणोदही" त्यादि सूत्र वारा प्रतिपादन ४२ छे.
સાત ઘનોદધિઓ છે. તે સાતેને વિસ્તાર ૨૦–૨૦ હજાર જનનો કહ્યો છે. જે સાત ઘનવાત તથા જે સાત તનુવાતવલય છે અને જે સાત અવકાશાન્તર-બે પૃથ્વીની વચ્ચે આવેલા આકાશખડે છે, તેમના વિસ્તાર ५० मसभ्यात तर यासननी यो छ. ४थु ५६ छे “सव्वे वीससहस्सा" त्याहि. भ. यान। म ५२ ४ह्या प्रमाणे ४ सभा .
જો કે ઊંડાણની અપેક્ષાએ પહેલી કરતાં બીજી ઓછી ઊંડાઈવાળી અને એ પ્રમાણે પછીની પ્રત્યેક પણ એક બીજી કરતાં ઓછી ઊંડાઈવાળી છે,