________________
सुधाटीका स्था०६ स्यू०६२ सभेदमायुबन्धनिरूपणम्
४८५ अनन्तरमुपपातविरह उक्तः । उपपातश्चायुबधे सति भवतीति सभेदमायुर्वन्धसूत्रमाह
मूलम्--छबिहे आउयबंधे पण्णत्ते, तं जहा जाइणामणिहत्ताउए १, गणामणिहत्ताउए २, ठिइणामणिहत्ताउए ३,
ओगाहणाणामणिहत्ताउए ४, पएलणामणिहत्ताउए ५, अणुभावणामणिहत्ताउए । नेरइयाणं छबिहे आउयबंधे पण्णत्ते, तं अहा--जाइणामणिहत्ताउए १ जाव अणुभावणामनिहत्ताउए ६। एवं जाव वेमाणियाणं । नेरक्या णियमा छम्मासावसेसाउया परभावियाउयं पगरेति। एवामेव असुरकुमारा वि जाव थणियकुमारा । असंखेज्जवासाउया सन्निपंचिंदियतिरिक्ख. जोणिया णियमा छम्मासावसेसाउया परभावियाउयं पगति । असंखेज्जवासाउया सन्निमनुस्सा नियमा जाब पगरेति । वाणमंतरा जोइलवासिया वेमाणिया जहा नेरझ्या ॥ सू० ६२ ॥ - छाया-पविध आयुर्वन्धः मज्ञप्तः, तद्यथा-नातिनामनिधत्तायुः १, गतिनामनिधत्तायुः २, स्थितिमामनिधत्तायुः ३, अवगाहनानामनिधत्तायुः ४, प्रदेशनामनिधनायुः २, अनुभावनामनिधत्तायुः ६ । नैरयिकाणां पविध
इस परके सूत्र में उपपातका विरह कहा सो उपपोत आयुके बन्ध होने पर होता है, अतः अब सूत्रकार भेद सहित आयुर्वन्ध का कथन करते हैं-"छब्धिहे आउयवंधे पण्णत्ते " इत्यादि सून ६२ ॥ सूत्रार्थ-आयुषन्धछ प्रकार का कहा गयाहै । जैसे-जातिनामनिधत्तायु १ गतिनामनिधत्तायु २ स्थितिनामनिधत्तायु ३ अवगाहनानामनिधसायु प्रदेशनामनिधत्तायु ५ और अनुभावनामनिधत्तायु ६।
' ઉપરના સૂત્રમાં ઉપપાતના વિરહકાળની વાત કરી. ઉપપત આયને અન્ય પડવાથી થાય છે, તેથી હવે સૂત્રકાર આયુબન્ધનું અને તેના ભેદનું नि३५ ४२ छ. " छविहे आउयधे पण्णत्ते "त्या' સૂત્રર્થ આયુબના નીચે પ્રમાણે છ પ્રકાર કહ્યા છે–(૧) જાતિનામનિધત્તાયુ (२) शतिनामनियत्तायु, (3) स्थितिनामनिधत्तायु, (४) माडनानाम. नियत्तायु, (५) प्रशनामनियत्तायु, मन (6) मनुमापनामनिधतायु.