________________
सुंधा का स्था०६ सू० ५५ कल्पविषयनिरूपणम्
४५५ छाया-सेष्टितं मुखवादित्रं जल्पति च तथा यथा परो हसति ।
करोति च रुत बहुविधं वग्वाडी देशभाषाः ॥ १ ॥ इति 'छेलिअ ' इति चीत्कारवाचको देशीशब्दः । हास्यजनिका भापा 'बग्घाडी' इत्युच्यते । अयं त्रिविधोऽपि कौकुचिकः संयमस्य चारित्रस्य परिमन्थुः=विधातको भवतीति प्रथमः । १ । तथा-मौखरिका-मुखरोधाचालः, स एव मौखरिकः । यद्वा-मुखेन अरिं शत्रुम् आवहति=करोति यः स पृषोदरादित्वात् मौखरिका अविचार्यभापी।
जो भिन्न ढंगले चीत्कार करता है, मुखको बाजाके रूपमें करके जो बजाता है, और बोलने के ढंगको जो इस प्रकारसे अपनाता है, कि जिससे दूसरे जनको हंसी आ जाती है-जो हास्योत्पादक भाषा बोलना है, जो अनेक प्रकारकी अवाजे करता है, ऐसा वह साधु भाषाकी अपेक्षा कौकुचिक है, इस गाथामें “ छेलिअ" यह शब्द चीत्कार ध्वनिका वाबक देशी शब्द है, तथा " बग्घाडी" यह शब्द हास्यजनक भाषाका वाचक है, यह तीनों प्रकारका कौकुचिक चरित्रका विघातक होता है, यह कल्पका प्रथम परिमन्थु है १ द्वितीय प्रकारका परिमन्थ मौखरिक है २ लुखर शब्दका अर्थ वाचाल है, मुखरही मौखरिक कहा जाता है, अथवा सुखेन-मुग्वसे-यद्रा तवा बोलने से-जो अपना " करोति " शत्रु बनाता है, यह मौखरिक है, विना विचारे जो बोलनेका स्वभाववाला होता है, अर्थात् जो मन में आया वही बोलनेवाला व्यक्ति
જે સાધુ ભિન્ન રીતે ચીતકાર કરે છે, મુખને વાજાની જેમ વગાડે છે, હાસ્યોત્પાદક વાણી બેલે છે–એવા એવા ભાષાપ્રયોગો કરે છે કે શ્રોતાઓને હસવું આવી જાય છે, જે અનેક પ્રકારના સૂર કાઢે છે, તે સાધુને ભાષાની अपेक्षा हानि ४ . २ थामा “ छेलिअ" ५४ यात्रनुं वाय छ तथा " वग्वाडी" मा ५४ स्योत्पा४४ भाषानु पाय छे. म त्र પ્રકારના કૌકુચિકે ચરિત્રના વિઘાતક હોય છે. કલપના (આચારના) પ્રથમ પરિમન્થનું આ પ્રકારનું સ્વરૂપ છે
પરિમલ્થને બીજો પ્રકાર મખરિક છે મુખર એટલે વાચાળ. એવા વાચાળ સાધુને સૌખરિક કહે છે જે માણસ વગર વિચાર્યો મનને ફાવે તેમ બેલનારે હોય છે તેને મૌખરિક કહે છે. અથવા મુખ વડે ગમે તેવું બોલીને २“अरिं करोति " न्य. पाताना दुश्मन मनावे छे तने भौग२ि४ ५३ थे.