________________
स्थानाजस्त्रे उक्तं च-" मुखरिस्स गोन्ननामं, आवहइ मुहेण भासंतो।" छाया-मौखरिकस्य गौणनाम आवहति (अरिं) मुखेन भापमाणः-इति ।
स चायं मौखरिकः सत्यवचनस्य-मृपावादविरमणवतस्य परिमन्थुभवति । मुखरस्य बहुभाषित्वात् भापणकाले मृपावादस्यास्ति संभवइति भावः । इति द्वितीयः ।।
तथा-चक्षुलोलका-चक्षुपालोला=चञ्चलः, स एव, यद्वा-चक्षुलॊलं चञ्चलं यस्थ सः यो हि उद्यानादीन् पश्यन् प्रति सः । अयं च धर्मकथादीनामप्युपल. क्षणम् । तेन यो हि धर्मयां कुर्वन् व्रजति सोऽपि ग्राह्यः । तहतम्-"आलोयंतो वच्च, उज्जाणाइ कहेइ वा धम्म।
परियट्टणाणुप्पेहण, ण पेह पंथं अणु उत्तो ॥ १॥" छाया--भालोकयन् व्रजति उद्यानादिकम् कथयति वा धर्मम् ।
परिवर्तनानुप्रेक्षणे न प्रेक्षते पन्यानम नुपयुक्तः ।। १ ।। इति । मौखरिक कहलाता है, कहा भी है-मुख रिस्त गोन्ननाम" इत्यादि।
यह मौखरिक-सत्य वचनका मृषावादविरमगाव नका परिमन्यु होता है, क्योंकि बहुत बोलने के स्वभाववाला होने के कारण उसके भाषणकालमै मृपावाद सो सभापित होना है २ हनीय परिमन्यु चक्षुलोलक है, चक्षुसे जो चञ्चल होता है, वह अयबा-चक्षु जिलकी चंचल होनी है, वह चक्षुर्लोलक है, चलते समय जो इधर उधरकी चीजोको देखता २ चलता है, वह चक्षुलोलक कहा जाता है, धर्मकथा करते हुए चलने वालोंका भी यह उपलक्षण है, अतः धर्मकथा करते २ चलनेवाला भी चक्षुलोलक है । कहा भी है___" आलोयंतो बचह" हत्यादि।
{ पर छे " मुखरिस्स गोन्न नाम " त्या
તે મૌખરિક મૃષાવાદ વિરમણ વ્રતને પરિમળ્યું ( વિરાધક ) હોય છે, કારણ કે તેની વાચાળતાને કારણે તે જે કઈ વ ત કરતે હોય તેમાં અસત્યતા (મૃષાવાદ) સંભવી શકે છે. હવે ત્રીજા પ્રકારના પરિમન્થ પ્રકટ
કરવામાં આવે છે—
- જે સાધુના નેત્ર ચંચલ ઠેય છે તેને ચક્ષુવક કહે છે. માર્ગમાં ચાલતી વખતે તે આસપાસની ચીજોને જોતાં જોતાં ચાલે છે, તેથી તેના દ્વારા ઈસમિતિની વિરાધના થાય છે. ચાલતાં ચાલતાં ધર્મકથા કરનાર સાધુને પણ ઉપલક્ષણની અપેક્ષાએ ચક્ષુઓંલક કહી શકાય છે.
धु ५४ छ " आलोयतो वच्चा " त्या6ि--