________________
• सुधा टीका स्था०६ ०४८ संयममसंयमस्वरूपनिरूपणम् . ...४११
छाया-त्रीन्द्रियान् जीवान् खलु असमारभमाणस्य पड्विधः संयमः क्रियते, तद्यथा-घ्राणमयात् सौख्यात् अव्यवरोपविता भवति १, घ्राणमयेन दुःखेन असंयोजयिता भवति २ । बिहामयात सौख्यात् अव्यवरोपयित्ता भवति ३, जिहा मयेन दुःखेन असंयोजयिता भाति । एवमेव स्पर्शमयादपि ६ । त्रीन्द्रियान् 'जीवा समारंभमाणस्य पबिधोऽसंयमः क्रियते, तद्यथा-घ्राणमयात् सौख्यात् व्यवरोपयिता भवति १, घ्राणमयेन दुःखेन संयोजयिता भवति २, यावत् स्पर्शमयेन दुःखेन संयोजयिता भवति ६ ॥ सू० ४८॥ ... टीका-'ते इंदिया' इत्यादि.. त्रीन्द्रियान-घाणजितास्पर्शरूपेन्द्रियत्रयवतो जीवाच् असमारभमाणस्यअविराधयतो जीवस्य पड्विधः संयम क्रियते भवति । तद्यथा-ध्राणमयात् सौख्यात्-ध्राणमयं यत् सौख्यं ततस्त्रीन्द्रियान् जीयान् - अव्यवरोपयिता-अपृथक्कारको भवति १, ततश्च नागमयेन दुःखेन-प्राणेन्द्रियसंबन्धि यद् दुःखं तेन तांस्त्रीन्द्रियजीवान् असंयोजयिता-असंयोजको भवति २। एवं जिलामयात् स्पर्शमयाच सौख्याद् अव्यपरोपयिता भवति, ततश्च जिह्वामयेन स्पर्शमयेन च दुःखेन असंयो
ऊपरके सूत्रमें छमस्थ ऐसा कहा है, सो छमस्थ प्राणी इन्द्रियोपयोगवाला होता है, अतः अब सूत्रकोर इन्द्रिय प्रत्यासत्तिको लेकर त्रीन्द्रियको आश्रित करके संयम और असंयमका कथन करते हैं--- .. "तेइंदिया जीवाणं असमारभमाणस्त" इत्यादि सूत्र ४८॥ , टीकार्थ-जो घाण जिह्वा स्पर्शन इन तीन इन्द्रियोंवाले जीवोंकी विराधना नहीं करताहै, उसको६ प्रकारका संयम होताहै, जैसे-एक तो वह घ्राणमय सौख्य उनका अन्यपरोपयिता (नहीं मारनेवाला) होता है, १ दूसरे,प्राणमय दुःखस्ते वह उनका असंयोजित होताह २, अर्थात् घ्राण नालिकाका दुःख उत्तन्न नहीं करता है तीसरे जिहामयसौख्यसे अव्यपरोपिता (नाश करने वाला.) नहीं होता
ઉપરના સૂત્રમાં “છઘસ્થ” પદને પગ થ છે. એ છવાસ્થ જીવ ઈન્દ્રિપયોગવાળે હોય છે. તેથી હવે સૂત્રકાર ત્રીન્દ્રિય ની રક્ષા અને વિરોધના રૂપ સંયમ અને અસયમનું કથન કરે છે. '' ..! -'" तेइदिया जीवाणं असमारंभमाण " या ટીકા–જે જીવ ઘણેન્દ્રિય, જિન્દ્રિય અને પશેન્દ્રિય આ ઘણું ઈન્દ્રિ ધાળા જીવોની હિંસા કરતું નથી, તેના દ્વારા પ્રકારના સંયમનું પાલન थाय. छ-(१) ततने (श्रीन्द्रिय ७वन) मान्द्रिय द्वारा प्रा यता सुनी नाश थ' नथी. (२) a तनी हुन्द्रियने ५ -पन्न ना। तो