________________
बुधा टीको स्था० ६ सू० ४४ नक्षत्रस्वरूपनिरूपण __ ४०५ जोइसिंदस्स जोइसरनो छ नक्खत्ता उभयंभागा दिवड्डखेत्ता पणयालीससुहत्ता पण्णत्ता, तं जहा- मोहिणी १, पुणवत्र २ उत्तराफग्गुणी ३, विसाहा ४ उत्तरासाढा ५ उत्तरामदवया ॥सू०४४॥ ___छाया–चन्द्रस्य खलु ज्योतिपेन्द्रस्य ज्योतिपराजस्य षट् नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहूतानि प्रज्ञप्तानि, तद्यथा-पूर्वाभाद्रपदा १, कृत्तिका २, मघा ३, पूर्वाफाल्गुनी ४, मूलम् ५, पूर्वापाढा ६। चन्द्रस्य खलु ज्योतिषन्द्रस्य ज्योतिपराजस्य पद नक्षत्राणि नक्तं भागानि अपार्द्धक्षेत्राणि पश्चदशमुहू
नि प्रज्ञप्तानि, तद्यथा-शतभिषक १ भरणी २ आर्द्रा ३ आश्लेषा ४, स्वातिः ५, ज्येष्ठा ६। चन्द्रस्य खलु ज्योतिषेन्द्रस्य ज्योतिपराजस्य षट् नक्षत्राणि उभयभागानि द्रव्यपार्द्धक्षेत्राणि पश्चचत्वारिंशन्मुहूर्तानि मज्ञप्तानि, तद्यथा-रोहिणी १, पुनर्वस २, उत्तराफाल्गुनी३,विशाखा४, उत्तरापाहार, उत्तराभाद्रपदाद,०४४॥
टीका- चंदस्स' इत्यादि
ज्योतिपेन्द्रस्य ज्योतिपदेवानां मध्ये ऐश्वर्ययुक्तस्य ज्योतिपराजस्य चन्द्रस्य खलु पट नक्षत्राणि पूर्वभागानि-पूर्वेण-पूर्वभागेण अग्रेण-अमाप्तेनैव चन्द्रेण इत्यर्थः, भज्यन्ते सेव्यन्ते-युज्यन्ते यानि तानि-अपाप्तेनैव चन्द्रेण भुज्यमानानि समक्षेत्राणि-समं-स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त भोग्यत्वेन समानं क्षेत्रम् आकाशदेशलक्षण येषां तानि, अतएव-त्रिंश-मुहूर्तानि-त्रिंशत् मुहूर्ताश्चन्द्रभोगो येषां तानि तथोक्तानि प्रज्ञप्तानि । तद्यथा-पूर्वाभाद्रपदा, कृत्तिकेत्यादीनि । उक्तंचात्र___ अब सूत्रकार विमानके अन्तरालका बक्तव्यताका कथन करके नक्षत्र वक्तव्यताका कथन करते हैं
"चंदस्त ण जोइसिंदस्त जोइलरन्नो" इत्यादि सूत्र ४४ ॥ टीकार्थ-ज्योतिजेन्द्र ज्योतिष देवोंके मध्य में ऐश्वर्ययुक्त ज्योतिषराज चन्द्र के ये ६ नक्षत्र पूर्वसेव्य हैं, अर्थात् अप्राप्त चन्द्र के द्वारा भुज्यमान हैं,
और समक्षेत्रवाले हैं तथा तीस मुहूर्त्तवाले हैं । उनके नाम इस प्रकारसे हैं पूर्वभाद्रपदा १ कृत्तिका २ मघा ३ पूर्वाफाल्गुनी ४ मूल ५ और
વિમાનની અન્તરાલની વક્તવ્યતાનું કથન કરીને હવે સૂત્રકાર નક્ષત્રોનું थन ४२ छे. “चदस्स णं जोइसिदस्स जोइसरन्नो" त्याह-- ટીકાર્થ–નિષેદ્ર (તિષ દેવામાં ઐશ્વર્ય સંપન્ન) તિષરાજ ચન્દ્રના આ ૬ નક્ષત્ર પૂર્વસેવ્ય છે એટલે કે અપ્રાસ ચન્દ્ર દ્વારા ભુજમાન છે, समक्षेत्रवाण छ भने ३० मुहूत वाण छ. (१) पूर्व भाद्रपा, (२) वृत्ति,